'dzin pa'i don

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dzin pa'i don
grahaṇasyārthaḥ — gcig kyang yongs su btang ba ma yin no zhes bya ba 'di ni/ mtha' dag 'dzin pa'i don yin la naiko'pi parityakta ityayaṃ sakalagrahaṇasyārthaḥ grāhakārthaḥ ta.pa.327kha/1123; dhāraṇārthaḥ— 'on kyang chu la sogs pa 'dzin pa'i don bya ba byed pa gzugs la sogs pa de dag nyid tshogs pa dang bum pa zhes bstan pa yin no// kintu ta eva rūpādayaḥ salilādidhāraṇārthakriyākāriṇaḥ samudāyo ghaṭa iti vyapadiśyante ta.pa.170kha/59; grāhakārthaḥ lo.ko.1997.

{{#arraymap:'dzin pa'i don

|; |@@@ | | }}