'gags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gags pa
* kri. nirasyate — sāmprataṃ svabhāvavādino nirasyante ta.pa.181ka/79
  • saṃ. nirodhaḥ — tannirodhamatyantasukhapāramitāṃ nādhigacchanti ra.vi.92kha/33; nyā.ṭī.73ka/191; uparodhaḥ — dbang po 'gags pa indriyoparodhaḥ ra.vi.99ka/46; pratikṣepaḥ — evaṃvidhānāmapi taṃ pratikṣepaṃ pradhārayet vi.sū.5ka/5; tyāgaḥ — rjod par byed pa 'gags pas abhidhānatyāgena ta.pa.6kha/458; rodhaḥ — chu 'gags pa mūtrarodhaḥ mi.ko.52kha
  • bhū.kā.kṛ. = 'gags zin ruddhaḥ — 'gro ba dang 'ong ba rnams ni 'gags par byas akārayat… ruddhagamāgamām a.ka.24. 122; niruddham — yāni karmāṇi kṛtānyupacitāni niruddhāni tānyatītānītyucyante bo.bhū.198kha/266; saṃruddhaḥ — mig ni mchi mas 'gags pa bāṣpasaṃruddhalocanaḥ a.ka.23.49.

{{#arraymap:'gags pa

|; |@@@ | | }}