'gog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gog pa
* kri. niṣedhati — de yi ngang tshul de 'gog dang tacchīlantanniṣedhati kā.ā.2.64; vārayati, — su zhig 'gog ko… vārayati vi.va.142ka/1.31; pratiṣidhyate — yacca yatra pratiṣidhyate tat tasmādanyatrāsti vā.ṭī.106ka/70; kā.ā.2.145; nirughyate ta.pa.143.3/; saṃrundhe kā.ā.2.62; dra. 'gog pa yin/ 'gog par 'gyur ba/'gog par byed pa
  • saṃ.
  1. nirodhaḥ — 'dis 'gog par 'gyur bas 'gog pa nirudhyate'neneti nirodhaḥ tri.bhā.163kha/77; pratiṣedhaḥ — yastasya pratiṣedhaḥ so'syāpi ta.pa.81ka/615; pra.vā.4.127; niṣedhaḥ pra.vṛ.191.5/68; uparamaḥ — ‘svabhūmyuparamaḥ’ svabhūminirodhaḥ abhi.sphu.105kha/789; vyāvṛttiḥ kā.ā.2.157; vāraṇam — preraṇena vāraṇe vā vi.sū.14kha/16; pravāraṇam śrī.ko.185ka; pratibandhaḥ ma.vyu.6506
  2. rodhaḥ — eṣu ṣaṇṇāḍyaḥ ṣaṭ cakrarodhā bhavanti vi.pra.245ka/2.58; avarodhaḥ — lam 'gog pa mārgāvarodhaḥ a.ka.50.32; vighnaḥ — nga'i lus 'di la 'gog pa su yang med kyis na me'tra vighnaḥ kaścidastīti a.śa.94kha/85; virodhaḥ — virodhe'pi samucchrayaḥ a.ko.3.3.152

{{#arraymap:'gog pa

|; |@@@ | | }}