'gog par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gog par byed pa
= 'gog byed
  • kri. = 'gog par byed ākṣipati — ākṣipantyaravindāni tava mugdhe mukhaśriyam kā.ā.2.358; vārayati — māṃ pāpaprasaṅgādiva vārayanti jā.mā.215/125; vāryate — ekena virodhena śītoṣṇasparśayorekatvaṃ vāryate nyā.ṭī.78ka/207; ākṣipyate — kāntasyākṣipyate… prasthānam kā.ā.2.143; niṣidhyate — athānirvacanīyatvaṃ samūhāderniṣidhyate ta.sa.26ka/279; pratiṣedhayati — trāsaṃ pratiṣedhayati sū.a.188kha/86; pidhīyate — yasya pāpakṛtaṃ karma kuśalena pidhīyate vi.va.169kha/2.101; dra. 'gog par byed pa yin
  • saṃ. i. pratiṣedhanam — sarvadharmābhisaṃbodhe vibandhapratiṣedhane ra.vi.120kha/92; ta.sa.40ka/409 ii. (nā.) niṣadhaḥ, parvataḥ a.ko.2.3.3
  • vi. pratiṣedhakaḥ — subhaṭaṃ … pratiṣedhakavāraṇam a.ka.89.67; bādhakaḥ — 'gog par byed pa'ang ci yang med na cātra bādhakaḥ kaścit pra.vi.4.14; rodhakaraḥ — lang tsho las byung na chung gi/ mun pas lta ba 'gog par byen dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavantamaḥ kā.ā.2.194; uparodhinī — jīvitaṃ varamastu na mṛddṛṣṭiḥ jīvitasyoparodhinī pra.a.141kha/151; pra.vi.4.14.

{{#arraymap:'gog par byed pa

|; |@@@ | | }}