'gram pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gram pa
# kapolaḥ — kṛśataraśarīraṃ parikṣāmakapolanayanam jā.mā.201/116; kapole svedabindavaḥ a.ka.68.12; hanuḥ — ayaṃ kāyaḥ pādapādāṅghuli hanulalāṭaśiraḥkapālamātrasamūhaḥ śi.sa.128ka/124; mṛgendrahanutā ra.vi.3.20; gaṇḍasthalam — gaṇḍasthalāt kuṇḍalaratnakānti a.ka.22.28
  1. kaṭaḥ, gajagaṇḍasthalam — gaṇḍaḥ kaṭaḥ a.ko.2.8.37
  2. taṭī — tadekasmiṃstaṭākhye vastuni taṭī, taṭaḥ, taṭamiti liṅgatrayayogiśabdapravṛtteḥ ta.pa.353ka/424.

{{#arraymap:'gram pa

|; |@@@ | | }}