'grel pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'grel pa
vṛttiḥ, ṭīkāviśeṣaḥ — dmigs pa brtag pa'i 'grel pa ālambanaparīkṣāvṛttiḥ ka.ta.4206; tshad ma rnam 'grel gyi 'grel pa pramāṇavārttikavṛttiḥ ka.ta.4224; vṛttau svayaṃ śrutenāha pra.vā.4.30; ṭīkā — rtsod pa'i rigs pa'i 'grel pa vādanyāyaṭīkā ka.ta.4240; ka.ta.1398; nibandhaḥ — rdo rje sems pa'i sgrub thabs kyi 'grel pa vajrasattvasādhananibandhaḥ ka.ta.1815; bhāṣyam — vaktā punaratrācāryāsaṅgaḥ tasmāt śrutvācāryabhadantavasubandhuḥ tadbhāṣyamakarot ma.ṭī. 190ka/4; vārttikam — ākhyāyiketihāsādyairgadyacūrṇikavāttikaiḥ la.a.188ka/159; vivaraṇam — byang chub sems kyi 'grel pa bodhicittavivaraṇam ka.ta.1800; asya padasya vivaraṇam abhi.sphu.89kha/763.

{{#arraymap:'grel pa

|; |@@@ | | }}