'grib pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'grib pa
* kri. parihīyate — prajñāpāramitā …yā deśyamānāpi na parihīyate, adeśyamānāpi na parihīyate a.pra.174ka/97
  • saṃ. hāniḥ — 'phel dang 'grib las rnam grol ba'i/ bla med byang chub skye 'gyur ba'o hānivṛddhivinirmuktā jātā bodhirniruttarā pra.vi.4.3; mtshan mo dang nyin mo 'phel ba dang 'grib pa rātridinavṛddhihāniḥ vi.pra.159ka/; apacayaḥ — śleṣmādyupacayāpacayābhyāṃ na rāgādīnāmupacayāpacayau bhavataḥ ta.pa.109ka/669; apakarṣaḥ — keciddhi bhāvāḥ keṣāñcinmandataratamakṣaṇotpattikrameṇa yo hrāsastatra hetavo bhavanti apare na tathāvidhāḥ nāpakarṣahetavaḥ ta.pa.240kha/196; hrāsaḥ — dvividhāḥ kṣaṇikā bhāvāḥ keciddhrāsasya hetavaḥ …apare na tathāvidhāḥ ta.sa.17kha/196; nirhrāsaḥ — prāṇāpānanirhrāsātiśayābhyāñca cetaso nirhrāsātiśayau prāpnutaḥ pra.a.62ka/70; parihāṇiḥ — na tasya vṛddhirna parihāṇiḥ śi.sa.145ka/139; ūnatvam ma.vyu.2565; mi.ko.129kha

{{#arraymap:'grib pa

|; |@@@ | | }}