'gro bar bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gro bar bya
kri.
  1. gacchet — na tatrāsanaṃ gṛhītvā gacchet vi.sū.32ka/40; caret — na janapadacārikāṃ caret vi.sū.7ka/7; avataret — dge 'dun gyi nang du 'gro bar mi bya na saṃghamadhye'vataret vi.sū.78ka/95; paryaṭeta — digambaro'thavā bhūtvā paryaṭeta yathecchayā gu.si.6.35; prakrāmeta — sarvābhāve caturdiśaṃ vyavalokyāpāvaraṇīṃ gopayitvā prakrāmeta vi.sū.31kha/40
  2. = 'gro bar bya ba/

{{#arraymap:'gro bar bya

|; |@@@ | | }}