'grogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'grogs pa
* saṃ.
  1. saṅgaḥ, saṃparkaḥ — viṣayāsvādasaṅgena pāpamitrairivendriyaiḥ a.ka.10.92; saṅgamaḥ — snying sdug 'grogs pa priyasaṃgamaḥ a.ka.23.40; saṅgatiḥ — zhes pa me tog bung ba dag 'grogs pas ldan pa'i gzugs can no iti puṣpadvirephāṇāṃ saṅgatyā yuktarūpakam kā.ā.2.76; samāgamaḥ — doṣasya durjanasamāgama eva hetuḥ a.ka.39.1; samparkaḥ — kliṣṭasattvasaṃparkavigarhām jā.mā.67/39; saṃsargaḥ — nidrayopadravairbālasaṃsargaiḥ bo.a.9.160; samavadhānam — praṇidhānamanasikārastatparipūriprāptaye(pratyaye) samavadhānārtham sū.a.177kha/71; saṃhatiḥ — rakṣaṇīyo bhavadbhiśca bhedaḥ satatasaṃhateḥ a.ka.36.18
  2. praṇayaḥ — grogs mo 'di dang 'grogs ma byed mānena…sakhi praṇayobhūt kā.ā.3.4; maitrī — vyomamārgeṇa niṣkośakhaḍgapāṇiḥ samāyayau nabhonistriṃśayormaitrīmekarūpāṃ pradarśayan a.ka.66.76
  3. nivāsaḥ — na ca tena nivāsakhedaduḥkhaṃ samupeyām jā.mā.68/39; saṃvāsaḥ — samādhisanniśrayeṇa vā saṃvāsānvayādvā bo.bhū.66ka/78; skye bo bzang po dang 'grogs bde ba ster saujanyasaṃvāda(sa)sukhapradāni a.ka.108. 108; saṃvasanam — sarvalokānusmṛtisaṃvasanavarṇā ga.vyū.186kha/270
  4. prasaṅgaḥ — bhṛṅgaḥ prasaṅgasaṃcārī mañjaryāḥ kena vāryate a.ka.106.7; bud med 'grogs strīprasaṅgaḥ vi.pra.113ka/pṛ.10
  5. maithunam, suratam — maithunaṃ saṅgatau rate a.ko.3.3.122
  6. = lhan cig sajūḥ, sārdham mi.ko.68ka
  • bhū.kā.kṛ. sahitam — nāradenātha sahitastattvadarśī tapovanāt a.ka.24.40; saṅgataḥ — tridaśāṅganāḥ diśaścandrodayānandavihārāyeva saṅgatāḥ a.ka.19. 40; saṃsaktaḥ — ajāyatāsya sahajaścūḍālaṃkaraṇaṃ maṇiḥ prāgjanmāntarasaṃsakto viveka iva nirmalaḥ a.ka.3.24.0. saṃvasan — ācāryopādhyāyasaṃnidhau tadanyatamārādhyabrahmacārisaṃnidhau vā saṃvasatām bo.pa.58.

{{#arraymap:'grogs pa

|; |@@@ | | }}