'grub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'grub pa
* kri. sidhyati — tatpunaḥ kathaṃ sidhyati sū.a.231kha/143; ata evaiṣāmanityatvaṃ siddhyati abhi.sphu.88ka/759; prasiddhyati — tebhyaḥ samānakālastu paṭo naiva prasiddhyati ta.sa.22kha/242; samṛdhyati — sarvapraṇidhānāni cāsya yathākāmaṃ samṛdhyanti bo.bhū.182kha/240; samudāgacchati — yādṛśāḥ samudānīyante tādṛśāḥ samudāgacchanti śi.sa.132kha/127; sādhyate — pratiṣedhastu sarvatra sādhyate'nupalambhataḥ pra.vā.2.85; sampadyate — sampadyate chandadānatastena sāmagryam vi.sū.57ka/72; upaiti — kramādupaiti drumarājabhāvam ra.vi.1.115; jāyate — rgyud nas gsungs pa'i dngos grub 'grub siddhirjāyate tantracoditā gu.si.9. 14; ghaṭate — kṣīrodakādivaccārthe ghaṭanā ghaṭate katham ta.sa.45ka/451; dra. 'grub par 'gyur
  • saṃ. siddhiḥ — yasmāt samyagjñānapūrvikā sarvapuruṣārthasiddhiḥ nyā.ṭī.36kha/8; saṃsiddhiḥ — agnihotrādeḥ svargādisaṃsiddhiniścayaḥ ta.pa.165ka/785; niṣpattiḥ — arthasya prayojanasya kriyā niṣpattiḥ tasyāṃ sāmarthyaṃ śaktiḥ nyā.ṭī.45ka/76; saṃpattiḥ — las kyi mtha' thams cad 'grub pa'i phyir sarvakarmāntasaṃpattitaḥ sū.a.196ka/97; nirvṛttiḥ — iha puṣṭyarthamāśrayāśritayordvayam dvayamanyabhavākṣepanirvṛttyarthaṃ yathākramam abhi.ko.3.41; sādhanam — yeṣāmanuttarajñānanidhānasādhanaṃ phalam a.ka.25. 31; saṃpādanam — abandhyaḥ sarvathā aṣṭamyādiṣu bhūmiṣu sattvārthasyāvaśyaṃ saṃpādanāt sū.a.210kha/114; upārjanam — ata evāsthā'bhāvāt nāparajanmopārjanam pra.a.129ka/138; samudāgamaḥ — guṇairviśiṣṭaḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā sū.a.193kha/21.0. gopakaḥ — snod spyad 'grub pas bhāṇḍagopakena vi.sū.72ka/89; bhāṇḍagopakam vi.sū.93ka/111.

{{#arraymap:'grub pa

|; |@@@ | | }}