'grub par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'grub par 'gyur
kri.
  1. = 'grub 'gyur sidhyati — sārūpyavaśāddhi tannīlapratītirūpaṃ sidhyati nyā.ṭī.47kha/91; de ni 'grub 'gyur the tshom med sa siddhyati na saṃdehaḥ gu.si.3.77/69; siddhaṃ bhavati — evamapi kiṃ siddhaṃ bhavati vā.ṭī.58kha/14; saṃsidhyati — evaṃ kalyāṇamitravatāṃ kṛcchre'pyarthāḥ saṃsidhyanti jā.mā.295/148; samprasiddhyati — tathā'pi na pakṣaste samprasiddhyati ta.sa.6ka/83; anusidhyati — tadā teṣāmabhiprāyo'nusidhyati kā.vyū.225kha/288; ṛdhyati — tasya ca tathābhūtasya ṛdhyatyeva bo.bhū.172ka/226; samṛdhyati — kiṃ karma kṛtvā yaccintayati yat prārthayate tadasya sarvaṃ samṛdhyati a.śa.163ka/151; ārāgayati — na kṣipraṃ bodhimārāgayati tāsvapi viparyayāt kṣipramārāgayatīti veditavyam bo.bhū.3kha/2; sidhyate — siddhyate tasya buddhatvam gu.sa. 87kha/15; nyin dang mtshan du bsgom byas na/ 'grub 'gyur 'di la the tshom med aharniśaṃ kṛtābhyāsaḥ sidhyate nātra saṃśayaḥ gu.si.1.87/65; niṣpadyate — ekaikaścātra vihāro'nekairmahākalpakoṭīśatasahasraiḥ…niṣpadyate bo.bhū.184ka/242; niṣpattirjāyate — sattvapākasya niṣpattirjāyate sū.a.151kha/170; pariniṣpadyate — sarvajñakṣetre bhasmamuṣṭimupakṣiptamapi amṛtaṃ pariniṣpadyate kā.vyū.213ka/272; sampadyate — tathāgataḥ sampadyate śīlavato yadīcchati vi.va.286ka/1.104
  2. saṃsidhyet — mṛdādāviva saṃsidhyet pariṇāmastu nākrame ta.sa.6kha/90; ta.sa.4kha/62; siddhirbhavet — lan bdun pas ni 'grub par 'gyur saptāvarte bhavet siddhiḥ he.ta.13kha/40.

{{#arraymap:'grub par 'gyur

|; |@@@ | | }}