'gugs par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gugs par byed pa
* kri. karṣati — bung ba yis/ mig nas bzung ste 'gugs par byod nigṛhya netre karṣanti… alinaḥ kā.ā.3.13; kṛṣyate — ji ltar rna bar chu zhugs pa/ chu gzhan dag gis 'gugs par byed karṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate he.ta.16ka/50; ānayati — mahākrodharājā yamāntako nāma yamarājānamapi ghātayati, ānayati ma.mū.101kha/11
  • saṃ. i. ākarṣaṇam — \u0fc4\u0fc4\u0fc5o~M h+'u~M swA hA ākarṣaṇam om hūṃ svāhā he.ta.3kha/6 ii. kubjīkaraṇam — svabhāvālambanākāraparicchedi hi pratyakṣaṃ tṛṇasyāpi na kubjīkaraṇe samartham pra.a.21ka/24
  • va.kā.kṛ. ānayat — na cārthadeśaṃ puruṣamupasarpayadarthaṃ vā puruṣadeśamānayat tatprāpakaṃ bhavati ta.pa.237kha/946.

{{#arraymap:'gugs par byed pa

|; |@@@ | | }}