'gyel ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gyel ba
* kri. patati — na patantamāśritya patat sthirībhavati kvacit tathā'siddhamasiddhena na tenaiva prasādhyate pra.a.224.3/486
  • saṃ. pātaḥ — striyā praskhalyoparipāte vi.sū.20ka/23; nipātaḥ — anāpattirabhidrutasya stryuparinipāte vi.sū.13kha/15; patanam — vipannipāto mahatāṃ dvipendrapatanopamaḥ a.ka.50.41; skhalanam — antaḥpurāṇāṃ vihitavyavasthaḥ pade pade'haṃ skhalanāni rakṣan nā.nā.281kha/135
  • bhū.kā.kṛ. patitaḥ — sa la 'gyel ba patitaṃ pṛthivyām a.ka.3/171; prapatitaḥ — kha bub tu 'gyel adhomukhaṃ prapatitaḥ kā. vyū.215ka/274; nipatitaḥ — de brgyal nas sa la 'gyel ba sa saṃmūrchitaḥ pṛthivyāṃ nipatitaḥ vi.va.142kha/1.31.

{{#arraymap:'gyel ba

|; |@@@ | | }}