'gying ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gying ba
= 'gying
  • saṃ. i. vibhramaḥ — vilocanena hariṇī kariṇī gativibhramaiḥ a.ka.25. 54 ii. stabdhatā — agauravaṃ guruṣu guṇavatsu ca pudgaleṣu stabdhatā kāyavācorapaśṛtatā tri.bhā. 158ka/61
  • vi. līlaḥ — vāraṇamattalīlagajagāmi la.vi.104kha/151; salīlam — kecij jvalitān parvatān parigṛhya salīlamapareṣu parvateṣu abhirūḍhā āgacchanti sma la.vi.150ka/222
  • bhū.kā.kṛ. stabdhaḥ — yo bodhisattvo mānonnato bhavati mānastabdhaḥ śi.sa.85kha/84; unnataḥ — 'gying ba med pa anunnatā sū.a.144ka/22; mattaḥ — glang po 'gying ba mattanāgaḥ jā.mā.30/16; lalitaḥ — gzi ldan 'gying ba śrīlalitān jā.mā.19/10; vilasitaḥ — 'gying zhing 'gro ba vilasitagatim vi.va.209kha/1.84.

{{#arraymap:'gying ba

|; |@@@ | | }}