'gyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gyod pa
* kri. śocati — gataṃ śocati kiṃ rājā yatkṛtaṃ kṛtameva tat a.ka.40.119
  • saṃ.
  1. paścāttāpaḥ — paścāttāpānalaścittaṃ ciraṃ dhakṣyati bo.a.4.25; tāpaḥ — āha tāpena mahatā nindantaṃ nijaduṣkṛtam a.ka.108.176; manastāpaḥ — manastāpakarīmavasthāmimāmupetastvam jā.mā.45/25; anutāpaḥ — ka idānīṃ dattvānutāpaṃ kariṣyati jā.mā.112/65; vipratisāraḥ — kṛtvāpi ca pāpakaṃ karma laghu laghveva vipratisāraṃ pratilabhate bo.bhū.5kha/4; anuśayaḥ — nirdoṣāṃ dayitāṃ jñātvā…śuśocānuśayākulaḥ a.ka.68.74
  2. (pā.) kaukṛtyam i. upakleśabhedaḥ — krodhopanahane punaḥ mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā śāṭhyaṃ mado vihiṃsā'hrīratrapā styānamuddhavaḥ āśraddhyamatha kausīdyaṃ pramādo muṣitāsmṛtiḥ vikṣepo'saṃprajanyaṃ ca kaukṛtyaṃ middhameva ca vitarkaśca vicāraścetyupakleśāḥ tri.vi.12 --14; kaukṛtyaṃ cetaso vipratisāraḥ kutsitaṃ kṛtamiti kukṛtam tadbhāvaḥ kaukṛtyam tri.bhā.161kha/71 ii. paryavasthānabhedaḥ — āhrīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā krodhamrakṣau ca abhi.ko.5.47 iii. pañcāvaraṇeṣu ekam — kaukṛtyastyānamiddhauddhatyavicikitseti pañcāvaraṇāni vi.pra.32ka/4.5.0. ālekhyaḥ ma.vyu.5234; vilekhyaḥ ma.vyu.5235.

{{#arraymap:'gyod pa

|; |@@@ | | }}