'gyur ba med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gyur ba med pa
= 'gyur med
  • saṃ.
  1. pā. avikāraḥ, samādhiviśeṣaḥ — 'gyur ba med pa zhes bya ba'i ting nge 'dzin avikāro nāma samādhiḥ ma.vyu.575
  2. (pā.) avaivartaḥ, samādhiviśeṣaḥ — 'gyur ba med pa zhes bya ba'i ting nge 'dzin avaivarto nāma samādhiḥ ma.vyu.553
  3. akṣaraḥ, jñānānandaḥ — akṣara iti saṃjñayā jñānānandaḥ vi.pra.160kha/3.124
  4. = yi ge akṣaram, varṇaḥ mi.ko.16kha
  5. = sa gzhi sthirā, pṛthivī a.ko.2.1.1
  6. = 'gyur ba med pa nyid nirvikāratā — na yuktā kalpanādyasya nirvikāratayā tayoḥ ta.sa.5ka/75
  • vi. avikārī — akāryātiśayaṃ yattu nīrūpamavikāri ca ta.sa.2ka/25; avikāraḥ — dharmatāṃ prativicyemāmavikārāṃ jinātmajaḥ ra.vi.102ka/51; nirvikāraḥ — nirvikārasya kā kriyā bo.a.6. 29; lābhe'lābhe ca samo nirvikāraḥ śi.sa.114ka/112; akṣaraḥ — 'gyur ba med pa'i skad cig ma akṣarakṣaṇaḥ vi.pra.67ka/4.119; niścalaḥ — blo gros 'gyur ba med pa niścalamatiḥ su.pra.55kha/109; anākulam — bhāvābhāvavinirmuktaṃ nityoditamanākulam gu.si.3.53/45.

{{#arraymap:'gyur ba med pa

|; |@@@ | | }}