'jig byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jig byed
= 'jig par byed pa
  • kri. nāśeti— somabhāskarayorbhāvā ye nāśenti na te sutāḥ la.a.178ka/141;
  • vi. nāśakaḥ — sthāpakamantareṇa nāśo nāśakamantareṇāpi syāt sthāpake tu nāśake sati naśyati pra.a.72kha/80; vināśakaḥ — namaste'stu mahāvīra sarvadurgavināśaka ma.mū.90kha/3; vināśanaḥ — taṃ pravakṣyāmyadhiṣṭhānaṃ…sarvasaukhyapradātāraṃ sarvaduḥkhavināśanam su.pra.2ka/2; pramocanaḥ — mdud pa thams cad 'jig byed pa sarvagranthipramocanam abhi.bhā. 86kha/1202; nāśinī — lus ni 'jig byed pa aṅganāśinī kā.ā.3.12; vaināśikaḥ — vaināśiko yadā gatvā brūyādyadyasti deśyatām la.a.187ka/157;
  • saṃ. saṃvartaḥ — 'jig byed smin pa'i dmyal bar song bar gyur saṃvartapākaṃ narakaṃ jagāma a.ka.38.19.

{{#arraymap:'jig byed

|; |@@@ | | }}