'jig rten las 'das pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jig rten las 'das pa
*vi.
  1. lokottaram— ityeṣā lokottarā sthitiḥ pra.a.233-2/506; lokātītam — 'jig rten 'das bzhin brjod 'dod kyis/ don gang shin tu bkod gyur pa lokātīta ivātyarthamadhyāropya vivakṣitaḥ yo'rthaḥ kā.ā.1.89; lokātikrāntam — evañca sādhanaṃ bhavatīti lokātikrānto'yaṃ mārgaḥ pra.a.233-2/506; alaukikam — punaḥ sa eva teṣāmeva pratipattṛṇāṃ pratītaśabdāntarāṇāmarthapratyāyaka ityalaukikam ta.pa.151kha/756
  2. lokottaraḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…lokottara ityucyate la.vi.204ka/308;
  • pā.
  1. lokottaraḥ, bhāvanāmārgabhedaḥ — dvividho hi bhāvanāmārga uktaḥ laukikaḥ, lokottaraśceti abhi.bhā. 27kha/974
  2. lokottaram, jñānabhedaḥ — triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca…tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddhānāṃ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām la.a.117ka/64.

{{#arraymap:'jig rten las 'das pa

|; |@@@ | | }}