'jig rten pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jig rten pa
*vi. laukikam, o kī — tato bhagavatā laukikaṃ cittamutpāditam a.śa.39ka/34; 'jig rten pa'i thabs kyis laukikenopāyena rā.pa.236kha/132; saṃsārāvacarīṃ laukikīṃ samyagdṛṣṭiṃ śraddadhāti śi.sa. 170kha/168;
  • pā.
  1. laukikam, jñānabhedaḥ triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca…tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca la.a.117ka/64
  2. laukikaḥ, bhāvanāmārgabhedaḥ — dvividho hi bhāvanāmārga uktaḥ laukikaḥ, lokottaraśceti abhi.bhā. 27kha/974;
  • saṃ. = skye bo lokaḥ, janaḥ — na ca niṣprayojanā lokasyārtheṣu śabdayojanā vā.nyā.149-3-3/31.

{{#arraymap:'jig rten pa

|; |@@@ | | }}