'jig tshogs la lta ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jig tshogs la lta ba
pā. satkāyadṛṣṭiḥ, dṛṣṭibhedaḥ — dṛṣṭeḥ pañcākāro bhedaḥ satkāyadṛṣṭirantagrāhadṛṣṭiḥ mithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśa iti abhi.sa.bhā.40ka/55; abhi.bhā.228ka/765; jñānavajreṇa satkāyadṛṣṭiśaile vidārite srotaḥprāptiphalaṃ sākṣātsa cakāra a.ka.80.28; satkāyadarśanam — sa ca (mohaḥ) satkāyadarśanam vidyāyāḥ pratipakṣatvāt pra.vā.1.215; satkāyadṛk— mohākāṅkṣā, tato mithyādṛṣṭiḥ, satkāyadṛk tataḥ abhi.ko.5.32; sattvadṛṣṭiḥ — utkhātamūlāṃ kuruta sattvadṛṣṭiṃ mumukṣavaḥ āgamasya tathābhāvanibandhanamapaśyatām pra.vā. 259.

{{#arraymap:'jig tshogs la lta ba

|; |@@@ | | }}