'jigs byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jigs byed
*kri. = 'jigs par byed/ o pa yin bhīṣayati — mahākāyaṃ yakṣamabhinirmimīya bhīṣayati uttrāsayati bo.bhū.82ka/104; vighaṭayati ta.pa.;
  • vi. = 'jigs par byed pa bhayaṃkaraḥ — dambhārambhabhayaṃkare ca vadane krodhaḥ svayaṃ lakṣyate a.ka.93. 21; bhayakaraḥ — 'chi ba'i 'jigs pa byed pa maraṇabhayakaraḥ vi.pra.68ka/4.121; bhīkaraḥ — vajrabhairavabhīkaraḥ vi.pra.138ka/1, pṛ.37; bhayānakaḥ — hi hi rnam par 'jigs byed dag hīhīkārabhayānakaḥ he.ta. 12kha/38; bhayapradaḥ — khaṭikāṅgāreṇa likhetsarpaṃ vikṛtaṃ tu bhayapradam gu.sa.129kha/85; bhairavaḥ mi.ko. 30kha;
  • saṃ.
  1. pratibhayam — maitrī yataḥ pratighacittamato viruddhaṃ…hlādo yataḥ pratibhayamato viruddham sū.a.189ka/86
  2. = srin po bhīṣmaḥ, rākṣasaḥ cho.ko.293/rā.ko.3.515;
  • nā.
  1. bhayaṃkaraḥ, māraputraḥ — mārasya pāpīyasaḥ putrasahasram…vāme bhayaṃkara āha, ‘bhayaṃ hi te tāta bhṛśaṃ… la.vi.152kha/226
  2. bhīmaḥ, cakravartī nṛpaḥ ma.vyu.3584
  3. bhīṣmaḥ, gāṅgeyaḥ śrī.ko.172kha
  4. = lha chen bhīmaḥ, śivaḥ bo.ko.900/rā.ko.3.513
  5. bhairavaḥ, devaḥ — 'jigs byed chen po mahābhairavaḥ sa.du.207/206; lha rdo rje 'jigs byed la cho.ko.293.

{{#arraymap:'jigs byed

|; |@@@ | | }}