'jigs ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jigs ma
# pā. bhīmā, nāḍīviśeṣaḥ — nābhicakre catuḥṣaṣṭināḍyo bhīmādisaṃjñābhiḥ, hṛdaye aṣṭa iḍādisaṃjñābhiḥ vi.pra.239ka/2.46
  1. nā. bhīmā, yoginī — evaṃ yoginyo'ṣṭāṣṭakā yāḥ kamalavasudale śastrahastāśca…tatra prathamapatre bhīmā vi.pra. 41ka/4.29; idānīṃ bhīmādīnāṃ catuḥṣaṣṭiyoginīnāṃ bījāni kamaladaleṣūcyante vi.pra.131kha/3.63
  2. nā. bheruṇḍā śrī.ko.181ka

{{#arraymap:'jigs ma

|; |@@@ | | }}