'jigs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jigs pa
= skrag pa
  • kri.; avi. uttrasati — yadā…acintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate la.a.80kha/28; bibheti — kiṃ nu vai hetuḥ bādhopalabdheḥ bibheti he.bi.143-4/69;
  • saṃ.
  1. bhayam — dpa' la brten nas 'jigs pa chen po ltar śūrāśrayeṇeva mahābhayāni bo.a.1.13; narakādibhayāt pra.a.18-4/40; bhīḥ — nirapekṣaṃ samacitto nirbhīḥ sarvapradaḥ…āryaḥ sū.a.205ka/107; bhītiḥ — upādhyāyānuśāsanyā bhītyāpyādarakāriṇām bo.a.
  2. 30; trāsaḥ — yasyaiva śravaṇāttrāsastenaiva na vinā ratiḥ bo.a.8.119; saṃtrāsaḥ — āśaṅkamānāḥ paralokaduḥkhaṃ martavyasaṃtrāsajaḍā bhavanti jā.mā.388/227; trāsanam — 'jigs chen mahātrāsanaḥ bo.pa.2. 45; sādhvasam — aho parākrāntamapetasādhvasaṃ guṇāśrayaṃ prema paraṃ pradarśitam jā.mā.11/6; ātaṅkaḥ — paṅkātaṅkaṃ gaṇayati bisāsvādane naiva haṃsaḥ a.ka.62. 32; duritam — cūḍāratnasya kiraṇairduritakṣayakāribhiḥ a.ka.3.40; vyathā — 'jigs med nirvyathā jā.mā.8/3; vibhīṣikā — adharāsvāde dattvā dantavibhīṣikām…tasyā maunamudrāmavārayat a.ka.64.130
  3. = 'jigs pa nyid bhīrutā — mṛdvindriyāḥ kleśabhīrutayā ca vyavakiranti abhi.sphu.186kha/961; pratibhayatā — 'jigs pa dang bcas pa sapratibhayatā jā.mā.240/139;
  • vi.
  1. bhīruḥ — dadāti dānaṃ paralokabhīruḥ vi.va.202ka/1.76; kātaraḥ — andhīkaroti prārambhe ratistatkālakātaram a.ka.10. 91; cakitaḥ — cauraścauro'yamityuccaiścukrośa cakiteva sā a.ka.82.26
  2. = 'jigs su rung ba bhayānakaḥ — na kaścit trailokye cittādanyo bhayānakaḥ bo.a.5.8; vibhīṣaṇaḥ — 'jigs pa'i sgra yang phyung ba vibhīṣaṇaśca śabdo niścāritaḥ vi.va.208kha/1.83; bhīmaḥ — 'jigs pa'i lus bhīmakāyaḥ vi.pra. 79kha/4.163; bhīṣmaḥ — 'jigs bsgrags dbyangs kyi rgyal po bhīṣmagarjitasvararājaḥ sa.pu.140ka/224; bhairavaḥ — 'jigs pa'i sgra bhairavaśabdaḥ sa.pu.132kha/210; ghoraḥ — 'jigs par snang ba ghoradarśanaḥ vi.va. 290ka/1.112; pratibhayaḥ — bahupratibhayād gahanāditastvāṃ grāmāntapaddhatimanupratipādayāmi jā.mā.287/167;
  • ( bhū.kā.kṛ.) = 'jigs par gyur pa bhītaḥ — bhītaḥ trastaḥ pāpakarmaphalāt bo.pa.2.51; bhīteva nauramyadhikaṃ cakampe jā.mā.161/93; saṃtrastaḥ — tato'sau janakāyaḥ saṃtrastaḥ saṃvegamāpannaḥ vi.va. 203ka/1.77.

{{#arraymap:'jigs pa

|; |@@@ | | }}