'jog par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jog par byed pa
*kri. = 'jog par byed
  1. sthāpayati — cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayatyekotīkaroti cittaṃ samādadhātīti navākārāḥ sū.a. 191ka/90; avasthāpayati — punarbhava utpattāvupayuṅkte utpattiṃ cāvasthāpayati ma.ṭī.208kha/31; āropayati — anutsuko vanānteṣu vasañchamaparāyaṇaḥ āropayati sādhūnāṃ guṇasaṃbhāvanāṃ hṛdi jā.mā.200/116; pratiṣṭhāpayati — bodhisattvaḥ…kuśalaparigrahe kuśalopacaye samādāpayati vinayati niveśayati pratiṣṭhāpayati bo.a.15ka/16; avacārayati — saḥ…tanmānasaṃ rakṣitvā kuśalāyāmvā upekṣāyāmavyākṛtāyāmvā avacārayati śrā.bhū./66; āsayati — āsayantyāsravantyete haranti śleṣyantyatha upagṛhṇanti cetyeṣāmāsravādiniruktayaḥ abhi.ko.5.40; āsayanti saṃsāra iti āsravāḥ abhi.sphu.130ka/835
  2. sthāpayet — pudgalaṃ sthāpayenna na vastviti vastu sthāpayet pudgalañca vi.sū.64kha/81;
  • saṃ. sthāpanā — yattatprathamopanibaddho vikṣepāya iyaṃ sthāpanā śrā.bhū.140ka/364;
  • vi. sthāpakaḥ — sthitasthāpakarūpastu na yuktaḥ kṣaṇabhaṅgataḥ ta.sa.26kha/284; ta.pa.22ka/491; pratiṣṭhāpakaḥ — rang gi phyogs la 'jog par byed pa svapakṣasya…pratiṣṭhāpakaḥ abhi.sa.bhā.111kha/150; niveśakaḥ — adhimuktiniveśakaḥ sū.a.166ka/57; niveśī — adhimuktiniveśī sū.a.166ka/57; ādhāyakaḥ — bag chags 'jog par byed pa'i rnam par shes pa vāsanādhāyakavijñānam ta.pa.330kha/376; avacārakaḥ — gnas skabs mnyam pa la 'jog par byed pa samāvasthāvacārakaḥ śrā.bhū.5kha/9; nikṣeptā — nāsannidhau nikṣepturādānaṃ nikṣiptasya tasmāt vi.sū.48ka/61.

{{#arraymap:'jog par byed pa

|; |@@@ | | }}