'khod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'khod pa
= gnas pa
  • kri. (aka.; avi.) tiṣṭhati — gang na gdul bya dag 'khod pa yatra vineyāstiṣṭhanti sū.a.147ka/27; prativasati — yāvantaśca kāśikośaleṣu janakāyāḥ prativasanti, teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam a.śa.32ka/27; vartate jā.mā.56/33.
  • saṃ. avasthānam — praśamābhirāmaṃ cāvasthānamavekṣya jā.mā.199/115; upasaṃkramaṇam — sarvakālamupasaṃkramaṇaṃ tasya cāntike bo.bhū.45ka/52; āpattiḥ he.bi.140-1/60.
  • bhū.kā.kṛ. upaviṣṭaḥ — upaviṣṭeṣu sarveṣu a.ka.7.19; niṣaṇṇaḥ — adritaṭe niṣaṇṇā a.ka.108.95; upaniṣaṇṇaḥ bo.bhū.36ka/41; sanniṣaṇṇaḥ a.sā.43kha/25; sthitaḥ — mi'am ci mo 'khod pa yi dbus nas kinnarīṇāṃ sthitāṃ madhye a.ka.64.327; niviṣṭaḥ — mi yi dbang po rnams bos te/ rim pa ji bzhin 'khod pa la āhūteṣu narendreṣu niviṣṭeṣu yathākramam a.ka.31.51; gataḥ — btson ra na 'khod pa bandhanagatāḥ rā.pa.244ka/142; *vāsamupagataḥ a.śa.157ka/146; adhyuṣitaḥ jā.mā.203/118; prāptaḥ — 'khor ba na 'khod pa rnams saṃsāraprāptānām rā.pa.232kha/126.
  • vi. nivāsī — rgyal po'i khab na 'khod pa rājagṛhanivāsinaḥ a.śa.48ka/41; vartī — tatsamīpavartinām jā.mā.259/150; bhavaḥ — kha che'i yul na 'khod pas na kha che'o kaśmīre bhavāḥ kāśmīrāḥ abhi.sphu.311ka/1186; āsīnaḥ — mdun sar 'khod sabhāsīnaḥ a.ka.73.3; khri la 'khod āsanāsīnaḥ a.ka.40.51; bde bar 'khod sukhāsīnaḥ a.ka.28.5; samāsīnaḥ a.ka.6.160; sat — dge slong 'khod pa la ma smras pa la'o anavalokitasadbhikṣoḥ vi.sū.47ka/59; sthaḥ — stan la 'khod pa āsanasthaḥ a.ka.30.20; caraḥ — drung na 'khod pa antikacaraḥ bo.a.8.37; vāstavyaḥ — ye'pi tatra nagare anye sattvā vāstavyāḥ a.sā.427kha/241.

{{#arraymap:'khod pa

|; |@@@ | | }}