'khor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'khor ba
* kri. (aka.; avi.) bhramati — tāni cakrāṇi śarīraṃ prāpya bhramanti śi.sa.45kha/43; paribhramati a.śa.114ka/114; bhramate — cittaṃ bhramate taraṅgavat śi.sa.69kha/68; vartate — kati varṣasahasrāṇi cakraṃ vartsyati mastake a.śa.102ka/92; saṃsarati — sūkṣmaśarīrāśritaṃ vyaktaṃ saṃsarati, na tvevam avyaktam ta.pa.148ka/22; anvāhiṇḍate — itaścāmutaścānvāhiṇḍate a.śa.246ka/226.
  • saṃ.
  1. saṃsāraḥ — 'gro ba lnga'i bdag nyid ni 'khor ba'o pañcagatyātmakaḥ saṃsāraḥ ta.pa.320kha/1107; iha saṃsaraṇaṃ saṃsṛtiḥ gateḥ gatyantaragamanaṃ saṃsāra ityucyate pra.pa.98-45-2/123; 'khor ba dang mya ngan las 'das pa saṃsāranirvāṇam la.a.71kha/19; bhavaḥ — 'khor ba'i btson ra bhavacārakaḥ bo.a.1.9; bo.a.4.35; sargaḥ — sattvarajastamasāṃ tūtkaṭānutkaṭatvaviśeṣātsargavaicitryaṃ mahadādibhedena aviruddhameva ta.pa.148kha/23.
  2. bhramaḥ kā.ā.3.80; bhramaṇam — gal te tshigs bcad phyed 'khor na/ phyed du 'khor ba zhes par brjod/ gal te kun tu 'khor ba na/ kun tu bzang po zhes par 'dod āhurardhabhramaṃ nāma ślokārdhabhramaṇaṃ yadi tadiṣṭaṃ sarvatobhadraṃ bhramaṇaṃ yadi sarvataḥ kā.ā.3.80; valanam vi.pra.189ka; vrajanam vi.pra.202ka; pradakṣiṇam — 'khor sa pradakṣiṇapaṭṭikā ma.vyu.4361.
  3. saṃsaraṇam — 'di na 'khor bas na 'khor ba iha saṃsaraṇaṃ saṃsṛtiḥ pra.pa.98-45-2/123; saṃsṛtiḥ — 'khor ba na 'khor ba saṃsārasaṃsṛtiḥ bo.bhū.25kha/27; saṃvṛtiḥ — 'phags pa 'khor ba'am mya ngan 'da' mi 'gyur nopaiti āryaḥ saṃvṛtiṃ nivṛtiṃ vā ra.vi.1.39.
  4. nā. saṃsāraḥ, gṛhapatiputraḥ — yasmādayaṃ jātamātra eva saṃsāra iti ghoṣayati, tasmādbhavatu dārakasya saṃsāra iti nāma a.śa.267kha/245. vi. = 'khor ba pa saṃsārī — sammohapaṭalāndheṣu saṃsāriṣu dayālutā śobhate tava a.ka.3.106.

{{#arraymap:'khor ba

|; |@@@ | | }}