'khrul ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'khrul ba
* kri. (aka.; avi.) vyabhicarati — ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati la.a.129ka/75; skhalati — pratyakṣe'rthe skhalanti ye ta.sa.121ka/1049; bhrāmyati — 'khrul ba yin bhrāmyati ta.pa.150ka/752; bhrāntirbhavati — 'khrul 'gyur bhrāntirbhaviṣyati ta.sa.78kha/731.
  • saṃ.
  1. pā. bhrāntiḥ — sbrul la sogs pa 'khrul ba bzhin sarpādibhrāntivat ta.pa.17ka/480; bhramaḥ ta.sa.78kha/730; vibhramaḥ ta.pa.170kha/798; vibhrāntiḥ ta.pa.7ka/459; sambhrāntiḥ — apaśyannātmasambhrāntiṃ tataścittaṃ pravartate la.a.166kha/120.
  • pā. vyabhicāraḥ — nāvaśyaṃ gambhīradhvānādiyuktamapi meghādikāraṇamātraṃ vṛṣṭyādikāryāvirbhāvakam, antarā pratibandhasambhavena vyabhicārāt vā.ṭī.64ka/6.
  1. skhalanam, patanam pra.a.10ka/11.
  2. vipralambhaḥ pra.vṛ.164-4/2; vipralambhanam pra.a.23-2/51.
  3. vyalīkam jā.mā.404/236; mithyā pra.vṛ.174-4/25; pra.vṛ.165-5/5.
  4. = 'khrul ba nyid
  5. vyāmohaḥ — dūratvādasya deśo nāvadhāryate, ato vyāmohaḥ evaṃ śabde'pi vyāmohādanavadhāraṇaṃ deśasya ta.pa.192ka/848; upaplavaḥ — ma rig pas 'khrul ba avidyopaplavaiḥ ta.sa.7ka/92; saṃkṣobhaḥ — kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu sa.pu.19ka/29; pra.vṛ.165-5/5; sambhramaḥ — kimetaditi papraccha citrastāṃ sambhramonmukhaḥ a.ka.88.13.
  • vi.
  1. bhrāntaḥ — 'khrul ba'i shes pa bhrāntaṃ jñānam ta.pa.180ka/821; vibhrāntaḥ — vibhrāntabālapṛthagjanānāṃ paripācanāhetoḥ śi.sa.96ka/95; sambhrāntaḥ pra.a.1ka/3; vipralabdhaḥ — sadṛśāparāparakṣaṇotpādādvipralabdhasya gṛhīte'pi pratyakṣeṇa śabdādau nityatvavibhramaḥ ta.pa.111ka/673.
  2. vyabhicārī — tasmāt pramāṇamātrābhāvo vyabhicārī prameyamātrābhāve sādhya iti sthitam ta.pa.172kha/802; vyabhicāriṇī — sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī ta.sa.6ka/83.
  3. skhalitam — 'khrul ba mi tshol ba skhalitāgaveṣaṇatā rā.pa.134kha/128; 'khrul ba med pa'i tshul khrims askhalitaśīlam sū.a.151ka/34; praskhalitam ra.vi.3.14; capalaḥ — 'khrul ba med pa acapalaḥ bo.pa.63; samākulam, apratiṣṭham ta.sa.72kha/675; vyākulam — apravṛttamapūrvakamasthiraṃ vyākulaṃ ca svapne'rthakriyājñānam ta.pa.239ka/949; ākulam pra.vṛ.88-3/59.

{{#arraymap:'khrul ba

|; |@@@ | | }}