'khyam pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'khyam pa
* kri. (varta., bhavi.; bhūta. 'khyams pa )
  1. (varta.) bhramati — bhramanti tribhavālaye la.a.160kha/110; bhramate la.a.159kha/108; paryaṭati a.śa.134kha/124; parikrāmati vi.va.124ka/1.12; vigāhate — kasmāt vigāhase śūnyavanāntarāṇi a.ka.22.26.
  2. (bhavi.) bhramet — lo ma rlung gis bskyod bzhin 'khyam udbhrāntapatravad bhramet sa.u.21.14.
  • saṃ. bhramaṇam — bhramaṇasyandanarecanādīnāṃ gamana evāntarbhāvāt ta.pa.287kha/287; bhrāntiḥ — ring du 'khyam pa'i ngal gso cirabhrāntiviśrāntiḥ a.ka.5.21; paryaṭanam a.ko.2.7.35.

{{#arraymap:'khyam pa

|; |@@@ | | }}