'od bzang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'od bzang po
nā.
  1. suprabhaḥ i. nṛpaḥ — de na shed las skyes pa'i rgyal po 'od bzangs kyi chung ma dge bsnyen ma yid bzhin zhes bya ba yod kyis tatra āśā nāmopāsikā prativasati suprabhasya manujendrasya bhāryā ga.vyū.363kha/78 ii. śreṣṭhidārakaḥ — de la tshong dpon gyi bu nor bzangs ni tshong dpon gyi bu brtul zhugs bzang po dang'od bzang po dang tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ… suprabheṇa ca ga.vyū.318kha/40 iii. puruṣaḥ — sa yi bdag po tshangs pas byin/ /lam de nas ni 'gro ba yi/ /rjes 'brang 'od bzang zhes pa yis/ /de ni bzhugs pa mthong bar gyur// vartmanā vrajatastena brahmadattasya bhūpateḥ anugaḥ suprabho nāma viśrāntaṃ taṃ vyalokayat a.ka.82ka/62.96 iv. kalpaḥ — bskal pa 'od bzang po de'i 'og tu bskal pa 'od gzer bzang po zhes bya ba byung ste suprabhasya mahākalpasyānantaraṃ suraśmirnāma kalpo'bhūt ga.vyū.198ka/278
  2. suprabham i. nagaram — rigs kyi bu 'di re 'di ni grong khyer 'od bzang po zhes bya ba yin te/ 'di na rgyal po 'od chen po bzhugs so// etatkulaputra suprabhaṃ mahānagaraṃ yatra mahāprabho rājā prativasati ga.vyū.27kha/124 ii. vanakhaṇḍam — rgyal po'i gnas dga' bas brgyan pa de'i shar phyogs logs na/ nags tshal 'od bzang po zhes bya ba zhig yod de rativyūhāyā rājadhānyāḥ pūrveṇa suprabhaṃ nāma vanaṣaṇḍamabhūt ga.vyū.190kha/273.

{{#arraymap:'od bzang po

|; |@@@ | | }}