'od srung chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'od srung chen po
nā. mahākāśyapaḥ, bhikṣuḥ/mahāśrāvakaḥ — tshe dang ldan pa kun shes kauN+Din+ya dangtshe dang ldan pa 'od srung chen po dangde dag la sogs pa dge slong khri nyis stong dang thabs cig tu āyuṣmatā ca jñānakauṇḍinyena…āyuṣmatā ca mahākāśyapena…evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdham la.vi.1ka/1; 'di lta ste/ gnas brtan shA ri'i bu dang'od srung chen po dangma 'gags pa dang/ de dag dang nyan thos chen po gzhan dag dang tadyathā—sthavireṇa ca śāriputreṇa…mahākāśyapena ca…aniruddhena ca etaiścānyaiśca…mahāśrāvakaiḥ su.vyū.195kha/254; mahākaśyapaḥ — 'phags pa 'od srungs chen po'i byin gyi rlabs kyis de'i rus pa'i keng rus gnas pa'i phyir ro// āryamahākaśyapādhiṣṭhānena tadasthiśaṅkalāvasthānāt abhi.bhā.64ka/1119.

{{#arraymap:'od srung chen po

|; |@@@ | | }}