'phags pa ma yin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phags pa ma yin pa
* vi. anāryaḥ, o ryā — ji ltar nye bar len pa las 'byung bar dka' ba dang/ ji ltar srid pa'i sred pa 'phags pa ma yin pa dang yathā duḥpratiniḥsaraṇaṃ copādānam, yathā'nāryā bhavatṛṣṇā rā.pa.250kha/152; dogs pas snyan smra la brten nas/ /'phags pa min rnams dbugs 'byin byed/ /gang phyir sbrang rtsis kha byugs pa'i/ /spu gri mid na rgyu ma gcod// kurryādanārye nāśvāsi kāryaṃ mādhuryamāśrite antracchedī vigīrṇo hi madhudigdhamukhaḥ kṣuraḥ a.ka.81ka/8.19; sa bdag gdung bas gzir cing mya ngan dang/ /khro bas tshig pas de la rab smras pa/ /gdug pa la chags 'phags min gtum mo 'di/ /khyod ni rmongs pas yongs su srung ngam ci// tamabravīd bhūmipatirvyathārtaḥ śokena kopena ca dahyamānaḥ mohātkimetāṃ niśitāmanāryāṃ krauryaprasaktāṃ parirakṣasi tvam a.ka.67kha/59.158; de bzhin 'phags min ser sna can/ /de yi tshe na 'byung bar 'gyur// anāryā matsariṇastathā bhaviṣyanti tadā kāle ma.mū.303ka/472;

{{#arraymap:'phags pa ma yin pa

|; |@@@ | | }}