'phar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phar ba
* kri. (avi., aka.) utpatati — ji ltar de la lar 'phar zhing la lar 'bab pa yathā ca tat kvacidutpatati kvacinnipatati abhi.sphu.209ka/983;
  • saṃ.
  1. saṃkrāntiḥ — sa nas sar 'phar ba'i ye shes ni chos snang ba'i sgo ste bhūmerbhūmisaṃkrāntijñānaṃ dharmālokamukham la.vi.22kha/25; saṃkramaṇam—sa nas sar 'phar ba la mkhas pa dang bhūmerbhūmisaṃkramaṇakuśalena ca da.bhū. 184ka/13
  2. utpatanam — 'phar ba dang 'bab pa'i phyir zhes bya ba ni/ ji ltar de la lar 'phar zhing la lar 'bab pa utpatananipatanācca yathā ca tat kvacidutpatati kvacinnipatati abhi.sphu.209ka/983; utplavaḥ — sems rab tu dga' ba dang lus rab tu sim pa dang sangs rgyas la dga' zhing yid 'phar ba dang (?) cittasya prāmodyaṃ kāyasyaudbilyaṃ buddheḥ saṃpraharṣaṇaṃ manasa utplavaḥ śi.sa.103ka/102; utphālaḥ — sa khar(?sha phar )nya gzhon 'phar ba lta bur rab tu g.yo ba'i mdzes sdug grogs/ /mi rnams dag la brdzun gyi yid brtan brtan par gnas pa'i 'ching ba sgrub// taruṇaśapharotphālālolāḥ parapriyasaṅgamā vidadhati nṛṇāmāsthāṃ mithyāsthirasthitibandhanīm a.ka.136ka/67.22; vikāraḥ — 'di ni grog ma 'pho ba dang/ nya 'phar ba la sogs pa las char pa la sogs pa rjes su dpog pa yang bshad pa yin te etena pipīlikotsaraṇamatsyavikārādervarṣādyanumānamuktam pra.vṛ.265ka/5
  3. kokaḥ, vṛkaḥ — koka īhāmṛgo vṛkaḥ a.ko.166kha/2.
  4. 7; kautīti kokaḥ kuñ śabde kokate māṃsādikaṃ vā a.vi.2.5.7
  5. trākuṭī — ce spyang gdong ma'i rgyud ldan dang stag gdong ma'i 'phar dang tantrī jambukāsyāyāḥ trā(tā pā.bhe.)kuṭī vyāghrāsyāyāḥ vi.pra.169ka/3.158;
  • pā. plutaḥ
  1. akaniṣṭhaparamordhvasrotobhedaḥ — 'og min 'gro/ /de 'phar phyed 'phar thams cad du/ /'chi 'pho akaniṣṭhagaḥ sa pluto'rdhaplutaḥ sarvacyutaśca abhi.ko.20ka/6.38; gong du 'pho ba 'og min gyi mthar thug pa de yang 'phar ba la sogs pa'i bye brag gis rnam pa gsum ste sa punareṣo'kaniṣṭhaparama ūrdhvasrotāstrividhaḥ, plutādibhedāt abhi.bhā.22kha/951
  2. svarabhedaḥ — rang las thung sogs zhes bya ba la sogs pa smos te/ sogs pa'i sgras ni ring ba dang 'phar ba dang steng du 'don pa dang/ rjes su 'don pa dang/ 'bring du 'don pa dang/ drug skyes pa la sogs pa yongs su bzung ngo// svato hrasvādibheda ityādi ādiśabdena dīrghaplutodāttasvaritaṣaḍjādibhedaparigrahaḥ ta.pa.139kha/731;

{{#arraymap:'phar ba

|; |@@@ | | }}