'phel

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phel
* kri. (avi., aka.)
  1. vardhati — de dag rtag tu byang chub lam la 'phel/ /dper na mkha' la zla ba yar ngo bzhin// vardhanti te bodhipatheṣu nityaṃ yatha śuklapakṣe divi candramaṇḍalam rā.pa.236ka/131; vardhate — su ni nyams su ni 'phel zhes bya ba de lta bu la sogs pa 'jig rten la so sor gzigs so// lokaṃ pratyavekṣate ko hīyate ko vardhate ityevamādi sū.vyā.259ka/179; lan tshwa yis bzhin nor can rnams/ /nor dag gis ni sred pa 'phel/ dhanena dhanīnāṃ tṛṣṇā lavaṇeneva vardhate a.ka.231ka/89.123; vivardhate — de phyir de dag rnams kyi ni/ /phun tshogs thams cad rtag tu 'phel// atasteṣāṃ vivardhante satataṃ sarvasampadaḥ kā.ā.330kha/2.247; vardhayati — rdul shin tu phra ba de'ang mi 'phel la tacca paramāṇurajo na vardhayati da.bhū.270ka/61; prasavati—nyams pa dang bcas pa la sogs pa tshig drug gis ni mthong ba'i chos kyi kha na ma tho ba 'phel lo// savilekhādibhiḥ ṣaḍbhiḥ padairdṛṣṭadhārmikamavadyaṃ prasavati sū.vyā.214kha/119; *vardheti—zhe sdang 'phel zhing rnam rtog shas kyang che// pradoṣa vardhenti vitarka utsadāḥ śi.sa.64ka/62; dra.so ga'i tsha ba mi bzad dpal/ /ji lta ji ltar rnam 'phel ba/ /de lta de ltar lus can rnams/ /sred pa'i yongs su gdung ba 'phel// yathā yathā vivardhante grīṣmoṣmaviṣamāḥ śriyaḥ tathā tathā jvalatyeva tṛṣṇātāpaḥ śarīriṇām a.ka.92kha/9.74
  2. vardhayet — de la phan phyir rgyas pa yi/ /don du rgyas pa'i las byas na/ /lus can de yi tshe dang dpal/ /gzi brjid skal ba bzang po 'phel// kuryāt pauṣṭikakarma puṣṭyarthāya taddhitam āyuḥśrīkāntisaubhāgyaṃ vardhayet tasya dehinaḥ sa.du.124ka/224;

{{#arraymap:'phel

|; |@@@ | | }}