'phel ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phel ba
* saṃ.
  1. vṛddhiḥ—ji snyed nor ni phun tshogs shing/ /da lta yang ni 'phel ba thob/ /gang gi ched du 'jigs rung ba'i/ /chu srin 'byung gnas zab mo brgal// kiyatī dhanasampattirvṛddhimadyāpi nīyate yatkṛte ghoragambhīrastīryate makarākaraḥ a.ka.140kha/14.23; abhivṛddhiḥ — de bas lus kyi 'dod pa ni/ /'phel phyir skabs dbye mi bya ste// tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye bo.a.30kha/8.177; vivṛddhiḥ—ji ltar 'o ma shes pa med na yang/ /be'u 'phel ba'i rgyu mtshan yin pa ltar/ /de ltar gtso bo skyes bu rnam grol ba'i/ /rgyu mtshan nyid du 'jug par 'gyur ba yin// vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya ta.pa.215kha/148; cayaḥ—gal te nus pa dag kho na las sdom pa 'thob na ni'phel ba dang 'grib pa dang ldan par 'gyur te yadi punaḥ śakyebhya eva saṃvaro labhyate, cayāpacayayuktaḥ syāt abhi.bhā.187ka/639; upacayaḥ — bad kan la sogs pa 'phel ba dang 'grib pa dag gis 'dod chags la sogs pa 'phel ba dang 'grib par 'gyur ba ma yin la śleṣmādyupacayāpacayābhyāṃ na rāgādīnāmupacayāpacayau bhavataḥ ta.pa.109ka/669; ācayaḥ — lan 'ga' ni 'phel bar snang la/ lan 'ga' ni 'grib par snang ba dang ekadā ācayaṃ paśyatyekadā apacayam śrā.bhū.183kha/483; visāraḥ — de'i lag tu song na gzhan snod du ma gyur pa rnams la chos 'phel du dogs na nyes pa med do// anāpattistadhastagatasya parebhyaḥ abhājanabhūtebhyo visāraṃ dharmasya sambhāvayet bo.bhū.88ka/112; utkarṣaḥ — 'dus byas 'phel ba'i bye brag gis/ /de dag 'phel ba'i chos ldan par/ /srid pa yin te te'tyantavṛddhidharmāṇaḥ saṃskārotkarṣabhedataḥ …sambhavinaḥ ta.sa.124kha/1078; samutkarṣaḥ—de bzhin du sngar byung ba'i thos pa dang bzo la sogs pa goms pa'i khyad par gyi 'phel ba dang 'grib pa dag gis blo phyi ma 'phel ba dang 'grib par mthong ngo// tathā pūrvabhāvinaḥ śrutaśilpādyabhyāsaviśeṣasyotkarṣāpakarṣābhyāmuttarabuddhīnāṃ samutkarṣāpakarṣau dṛṣṭau ta.pa.102ka/654; vardhanam — sems can mi gtong 'phel ba dang/ /sgrib pa rnam par sbyong ba'i gzhan// sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ sū.a.198kha/98; vivardhanam — 'gog pa la dmigs pa 'phel ba yang tha ma chos dran pa nye bar gzhag pa da ltar byung ba yin te nirodhālambanavivardhane'pi antyaṃ dharmasmṛtyupasthānaṃ pratyutpannam abhi.sphu.170kha/913; upacayanam — skye ba mngon par 'grub pa'i phung po rnams kyi 'phel ba yongs su smin pa dang 'jig par 'gyur ba de ni skye ba'i rkyen gyis rga shi zhes bya'o// jātyābhinirvṛttānāṃ skandhānāmupacayanaparipākādvināśo bhavati tadidaṃ jātipratyayaṃ jarāmaraṇamityucyate pra.pa.188ka/247; visarpaṇam ma.vyu.7446 (106ka); *prayogaḥ — de bzhin phyugs dang ba lang lug mang ste/ /'phel zhing 'du ba dang ni de bzhin zhing//gāvāḥ paśūścaiva tathaiḍakāśca prayoga āyoga tathaiva kṣetrāḥ sa.pu.44ka/76
  2. vaipulyam — sred pa 'phel ba ni len pa'o// tṛṣṇāvaipulyamupādānam śi.sa.124kha/121; adhikatvam—de la ni kun nas nyon mongs pa'i phyogs 'gag pa ni 'bri ba yang med la/ rnam par byang ba'i phyogs skye ba na 'phel ba yang med do// na ca tasyonatvaṃ saṃkleśapakṣanirodhe nādhikatvaṃ vyavadānapakṣotpāde sū.vyā.173ka/65
  3. prasavaḥ — sangs rgyas kyi chos thams cad dang de'i tshogs 'phel ba'i rten du gyur pa'i phyir ro// sarvabuddhadharmatatsambhāraprasavasya pratiṣṭhābhūtatvāt sū.vyā.141ka/18; prasaraṇam—'phel ba'i tshul gyis rab tu skye ba'o// prabhavaḥ prasaraṇayogena abhi.bhā.49ka/1059; 'phel ba'i tshul gyis zhes bya ba ni rgyun chags pa'i tshul gyis so// prasaraṇayogeneti prabandhayogena abhi.sphu.252kha/1059; edhaḥ — nad bzhin 'phel ba 'di la ni/ /gsad pa kho na sman gyi mchog// asya vyādherivaidhasya vadha evādyamauṣadham a.ka.5ka/50.40;
  1. vṛddhaḥ — 'bral bas gdung ba'i me dag ni/ /bla mar gyur pas bzlog gyur cing/ /mdza' ba shin tu 'phel ba yi/ /'dod pa'i gnyen gyis bkag gyur kyang// nivārito'pi guruṇā viyogavyasanāgninā niṣiddho'pyativṛddhena snehena smarabandhunā a.ka.12ka/2.50; pravṛddhaḥ — gang gi phyir bde 'phel ni phul du byung ba ste/ sangs rgyas kyi mtshan nyid do// yasmāt sukhaṃ pravṛddhaṃ prakarṣagataṃ buddhatvalakṣaṇam bo.pa.46kha/6; pravṛddhaṃ prauḍhamedhitam a.ko.211kha/3.1.76; pravardhata iti pravṛddham vṛdhu vṛddhau a.vi.3.1.76
  2. vardhamānaḥ—chos kyi gdams ngag mnyan pa la/ /gus pa mchog 'phel dharmopadeśaśravaṇe vardhamānādaraḥ param a.ka.118ka/11.54; dra.sdang zhing 'gran pas gus 'phel ba// dveṣaspardhitādaraḥ a.ka.343kha/45.19.

{{#arraymap:'phel ba

|; |@@@ | | }}