'phen par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phen par byed pa
* kri. kṣipati—mtshams ni dmar ldan mun pa mngon phyogs pa'i/ /sa 'dzin dag las nyi ma 'phen par byed// timironmukhī sarāgā kṣipati raviṃ bhūdharātsaṃdhyā a.ka.265kha/32.1; ākṣipati — tshig 'dis ni shugs kyis gnyi ga 'phen par byed kyi vacanametat sāmarthyādubhayamākṣipati he.bi.254kha/72; ākṣipate — 'dzam gling…/bsams pa las byung bskal pa brgya/ /lus pa dag tu 'phen par byed// jambūdvīpe…cintāmayaṃ kalpaśate śeṣa ākṣipate hi tat abhi.ko.15ka/4.109; ākṣipyate—mi yi nang na 'phen bar byed ākṣipyate nṛṣu abhi.bhā.16ka/922; pātyate — yul gyi nyams myong dang 'grogs pa/ /sdig pa'i grogs lta'i dbang po yis/ /sdug bsngal bzod dka' 'khyil ba yis/ /dmyal bar mi rnams 'phen par byed// viṣayāsvādasaṅgena pāpamitrairivendriyaiḥ duḥsahavyasanāvarte pātyate narake naraḥ a.ka.108ka/10.92; *kṣapayati — mtha' dag rig dang sgyu rtsal rnams kyis skye ba 'phen byed cing/ /skad cig bde ba'i rgyur ni nor rnams rab tu 'dzin par byed// kṣapayati sakalābhirjanma vidyākalābhiḥ kṣaṇikasukhanimittaṃ sannidhatte ca vittam a.ka.301kha/39. 51;
  • saṃ.
  1. vikṣepaḥ — rlung ni g.yabs shing 'phen byed pa'i/ /rnga yab dag gis rnam mdzes pa// vikṣepakṣiptamarutā cāmareṇa virājitam a.ka.23ka/3.41; ākṣepaṇam — gsum gyis rigs ni 'phen par byed// nikāyākṣepaṇaṃ tribhiḥ abhi.ko.12kha/4.51; preraṇam — skal mnyam skye las sngar grub yin/ /srid la mi shes rgyu yin yang/ /ma brjod sred pa 'dir bshad pa/ /rgyun ni 'phen byed pa yi phyir// sabhāgajāteḥ prāk siddhiḥ kāraṇatve'pi noditam ajñānamuktā tṛṣṇaiva sa√ntānapreraṇād bhave pra.a.127ka/136
  2. kṣepaṇī, naukādaṇḍaḥ — naukādaṇḍaḥ kṣepaṇī syāt a.ko.147kha/1.
  3. 13; kṣipyate nauranayeti kṣepaṇī, kṣepaṇirvā kṣipa preraṇe a.vi.1.12.13
  4. sūcanā — dgag la de 'am de rgyu dang/ /'gal bar brjod pa mthong gang yin/ /de yang de yi tshad ma nyid/ /med pa 'phen par byed pa yin// dṛṣṭā viruddhadharmoktistasya tatkāraṇasya vā niṣedhe yā'pi tasyaiva sā'pramāṇatvasūcanā pra.vā.121kha/2. 86
  5. kṣayaḥ — de dag gis der mgron ma byas/ /mtshan mo 'phen byed nyal gyur pa/ /de la bsti gnas lha mo ni/ /mngon du phyogs te dal gyis smra// tatra tairakṛtātithyaṃ taṃ kṣapākṣayakāriṇam ūce śayānamabhyetya śanairāśramadevatā a.ka.138ka/67.43;

{{#arraymap:'phen par byed pa

|; |@@@ | | }}