'phyang mo yug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phyang mo yug pa
vi. dolāyamānaḥ — ces pa de yi tshig thos nas/ /yon dang chags pa'i bar du ni/ /skad cig 'phyang mo yug pa bzhin/ /bzang mos 'dzum bcas rab smras pa// iti tasyā vacaḥ śrutvā bhadrā provāca sasmitā kṣaṇaṃ dolāyamāneva madhye dākṣiṇyalobhayoḥ a.ka.8kha/50.82; dra.de skad smras nas bcom ldan gsung/ /bsgom('gong )bya'i dbang phyug min pa dang/ /dga' ma la dgas drangs pas 'di'i/ /bsam pa khyogs la 'phyang mo yug// ityuktvā bhagavadvākyamatikrāntumanīśvaraḥ kṛṣyamāṇaḥ priyāpremṇā so'bhūddolākulāśayaḥ a.ka.102kha/10.30.

{{#arraymap:'phyang mo yug pa

|; |@@@ | | }}