'phyar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phyar ba
* vi. uddhataḥ — nam zhig bde bas myos gyur cing/ /phan tshun kyal ka'i gtam gyis gnas/ /lang tshos 'phyar ba de dag gis/ /rang sangs rgyas ni byon pa mthong// te kadācit sukhakṣībā mithaḥ kalikathāsthitāḥ pratyekabuddhamāyāntaṃ dadṛśuryauvanoddhatāḥ a.ka.340kha/44.51; 'phyar ba su yis sdang bya min/ /rab 'dud su yis snying sdug min/ /ljon pa rengs pa rlung gis skyel/ /rab tu dud pa srung bar byed// uddhataḥ kasya na dveṣyaḥ praṇataḥ kasya na priyaḥ drumaṃ pātayati stabdhaṃ namraṃ rakṣati mārutaḥ a.ka.237ka/27.27; rgyags shing 'phyar madoddhataḥ a.ka.300ka/39.33; udvṛttaḥ — rab gsar sprin gyi sgra la dga' zhing mngon 'dod gsal ba yis/ /rma bya rol sgeg gar dang 'phyar ba'i spyod la reg par byed// abhinavaghananāde vyaktaharṣābhilāṣaḥ spṛśati lalitanṛtyodvṛttavṛttiṃ mayūraḥ a.ka.186kha/21.26; durvṛttaḥ — de bzhin mnyan yod du ni 'phyar rnams kyis/ /bskul bar gyur pa'i mu stegs bud med dag/ /ston pa'i grags pa gzhom par brtson gyur pa/ /lus dang bcas pa dmyal bar ltung bar gyur// śrāvastyāṃ preritāstadvaddurvṛttaistīrthikāṅganāḥ kīrtibhaṅgodyatāḥ śāstuḥ sadehā narake'patan a.ka.1ka/50.2; anibhṛtaḥ — dbang phyug rtags dang ldan pa rjes su 'brang/ /bud med rang bzhin 'phyar ba rnam par rgyu// aiśvaryacihnairanugamyamānāḥ striyaḥ svabhāvānibhṛtaṃ viceruḥ jā.mā.165ka/191; plutaḥ — yid 'phyar ba plutamānasaḥ śrā.bhū.33kha/86; viplutaḥ — de ni sems mnyam par gzhag pa de yang g.yengs pa lta bu dang khengs pa lta bu dang dga' ba dang bcas pa dang gad mo dang bcas pa dang 'phyar ba lta bur rnam par 'jog ste tayā hi tat samāhitamapi cittaṃ kṣipyata iva unnamyata iva sāmodaṃ sahāsaṃ viplutamiva vyavasthāpyate abhi.sphu.296ka/1148; udyataḥ— sbrengs dang 'phyar udgūrṇodyate a.ko.212kha/3.1.89; udyamyata iti udyatam a.vi.3.1.89;
  1. vyāsekaḥ ma.vyu.7540 (107ka).

{{#arraymap:'phyar ba

|; |@@@ | | }}