'thob pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'thob pa
*kri. (varta., bhavi.; thob pa bhūta.)
  1. (varta.) labhati — dbang dang sa bcu rnams kyang 'thob// daśa bhūmīśca vaśitāḥ…labhanti te la.a.172kha/131; labhate — des 'jig rten las 'das pa'i ye shes bla na med pa 'thob bo// jñānaṃ sa labhate lokottaramanuttaram sū.a.187ka/83; pratilabhate — de bzhin du ci yang med pa'i skye mched las 'dod chags dang bral bas ni srid pa'i rtse mo 'thob pa'i bar du 'o// evaṃ yāvat ākiñcanyāyatanavairāgyād bhavāgraṃ pratilabhate abhi.sphu.297ka/1152; su.pa.34kha/13; āpnoti — la las lnga 'thob bo zhes bya ba 'di med do// ‘kaścit pañca āpnoti’ ityetannāsti abhi.sphu.149ka/869; prāpnoti — ji skad bshad pa'i nyes pa med pa dang yon tan dang ldan pa 'thob bo// yathoktadoṣābhāvaṃ guṇayogaṃ ca prāpnoti sū.a.221kha/129; anuprāpnoti — ma tshang ba med pa brgyad 'thob aṣṭāvavikalatā anuprāpnoti śi.sa.167kha/165; avāpnoti ma.vyu.6908; āpadyate — sa bon la sogs pa'i cha shas gang yin pa de dag kyang bkod pa snga ma yongs su btang nas bkod pa gzhan 'thob ste ye bījāvayavāste pūrvavyūhaparityāgena vyūhāntaramāpadyante ta.pa.250kha/216; āsādyate — gang phyir mi yi sa 'das nas/ /de ni shin tu che ba'i sa/ /bsod nams rang bzhin gyis 'thob ste// martyabhūmimatikramya sā hi bhūmirmahīyasī āsādyate puṇyamayī a.ka.58kha/6.64; labhyate — yang sdom pa de dag ji ltar 'thob ce na athaite saṃvarāḥ kathaṃ labhyante abhi.bhā. 180ka/618; gang gis phun sum 'thob pa sampattiryena labhyate vi.va.202ka/1.76; āpyate — dus gcig 'thob ekādhvikāpyate abhi.ko.2.42; bhāvyate — sa du pa'i kun rdzob shes pa 'thob ce na katibhūmikaṃ punastatsaṃvṛtijñānaṃ bhāvyate abhi.bhā.53ka/1071
  2. (bhavi.) lapsyate — bdud rtsi'i go 'phang 'thob lapsyante'mṛtaṃ padam abhi.bhā.58kha/1099;
  1. prāptiḥ, cittaviprayuktasaṃskāraviśeṣaḥ mi.ko.16kha; dra. thob pa
  2. bhāvanā — 'thob pa ni rnam pa bzhi ste caturvidhā hi bhāvanā abhi.bhā.55ka/1081; rnyed pa nyid 'thob pa yin pas na rnyed pa 'thob pa ste pratilambha eva bhāvanā pratilambhabhāvanā abhi.sphu.264ka/1081; dra. 'thob pa'i bsgom pa/

{{#arraymap:'thob pa

|; |@@@ | | }}