'thob par 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'thob par 'gyur ba
*kri. = 'thob 'gyur
  1. (varta.) āpnoti — de ltar rgyal sras ngo tsha ldan/ /phan yon de dag 'thob par 'gyur// ityetamānuśaṃsaṃ hrīmānāpnoti jinaputraḥ sū.a.221kha/129; prāpnoti — sgrib pa yod pa 'thob 'gyur te// prāpnotyāvṛtisadbhāvaḥ ta.sa.74kha/699; 'dod pa'i don 'thob par mi 'gyur na… prārthitamarthaṃ prāpnoti sū.a.131kha/4; prāptirbhavati — skye ba zad pas thar pa 'thob par 'gyur ba nyid do// janmakṣayānmokṣaprāptirbhavatyeva sū.a.146ka/25; bhāvanāṃ gacchati— 'dod chags dang bral bas sa gang zhig thob pa de'i sa pa dang sa 'og ma pa'i zag pa med pa'i shes pa rnams 'thob par 'gyur ro// yāṃ ca bhūmiḥ labhate vairāgyataḥ tadbhūmikānyadhobhūmikāni vānāsravāṇi jñānāni bhāvanāṃ gacchanti abhi.bhā.55ka/1079; labhate — phan yon lnga 'thob par 'gyur pañcānuśaṃsān labhate sū.a.191kha/90; pratilabhate — sna tshogs kyi 'du shes dang bral ba'i chos kyi dga' ba la'ang dga' ba 'thob par 'gyur nānātvasaṃjñāvigatiṃ ca dharmārāmaratiḥ pratilabhate sū.a.254kha/173; avāpnute — byang chub dam pa 'thob par 'gyur parāṃ bodhimavāpnute sū.a.175kha/69; āpyate — 'dod gtogs thams cad gnyi ga dang/ /da ltar dag las 'thob par 'gyur// sarvobhayabhyaḥ kāmāpto vartamānebhya āpyate abhi.ko.4.35; adhigamyate — de dag spangs na thar pa 'thob par 'gyur ro// teṣu prahīṇeṣu mokṣo'dhigamyate tri.bhā.146kha/27
  2. (bhavi.) prāpsyati — nga yi sangs rgyas chos kyi sku/ /de dag de tshe 'thob par 'gyur// tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam la.a.175kha/137; lapsyati — byang chub mchog kyang 'thob 'gyur ba lapsyati cāgrabodhim sa.pu.12ka/19 *3. pratilabheta — bsam gtan dag pa pa 'dod chags dang bral bas 'thob par 'gyur la syācchuddhakadhyānaṃ vairāgyeṇa pratilabheta abhi.bhā.72kha/1152;

{{#arraymap:'thob par 'gyur ba

|; |@@@ | | }}