'thor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'thor ba
*kri.
  1. avakirati — lha'i me tog man dA ra ba dang man dA ra ba chen pos rin po che'i mchod rten de la 'thor ro// divyairmāndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti sa.pu.89ka/149; a.sā.443ka/250; siñcati — tshig par gyur pa dag la khrag gis 'thor rudhireṇa siñcanti ca dahyamānāḥ sa.pu.34kha/58
  2. kṣipet — me tog la sogs 'thor ba puṣpādīni kṣipeyuḥ ra.vi.123ka/101;
  • saṃ.
  1. kṣepaḥ — slob ma rnams dkyil 'khor du 'jug pa'i dus su me tog 'thor ro// śiṣyāṇāṃ maṇḍalapraveśakāle puṣpakṣepaḥ vi.pra.49ka/4.51; vikiraṇam — rtag tu bsku ba dang'thor ba dang 'jig pa'i chos can 'di byung ngo cog ni sdug bsngal sel ba tsam du 'gyur bar zad nityotsadana …vikiraṇavidhvaṃsanadharmeṇa utpannotpannaduḥkhamātrapratīkārāya samvartante śrā.bhū.166ka/442
  2. sekaḥ — chus 'thor ba la pānīyena seke vi.sū.54ka/69;
  • pā.
  1. vikiriṇaḥ, samādhiviśeṣaḥ — 'thor ba zhes bya ba'i ting nge 'dzin vikiraṇo nāma samādhiḥ kā.vyū.221kha/284
  2. recakaḥ, dhyātṛnāsikayā prāṇāyāmāṅgamucyamānavāyuḥ — 'thor dang dgang ba'i sbyor ba yis/ /lus kyi dkyil 'khor sbyang bar bya// recakaṃ pūrakaṃ yogaṃ śodhayed dehamaṇḍalam sa.u.19.28; bhū.kā.kṛ. prakīrṇaḥ — yi ge 'thor bar rab smras pa// prakīrṇākṣaramabhyadhāt a.ka.312ka/108.172; viprakīrṇaḥ — bstan bcos 'dis de kho na nyid de dag de dang der 'thor ba rnamsbsdu bar byed pa yin no// anena śāstreṇa teṣāṃ tattvānāmitastato viprakīrṇānām…saṃgrahaḥ kriyate ta.pa.139kha/11; kṣiptaḥ dur khrod na rus pa phyogs dang phyogs mtshams su 'thor ba śivapathikāyāmasthīni digvidikṣu kṣiptāni śi.sa.119kha/116.

{{#arraymap:'thor ba

|; |@@@ | | }}