'tsham pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'tsham pa
* vi. anukūlaḥ, o lā—de dang mthun par chos ston cing/ 'tsham pa dang rigs par ston te tadupamaṃ dharmaṃ deśayati anukūlāṃ yuktiṃ vyapadiśati bo.bhū.161ka/212; anurūpaḥ, o pā — 'tsham par smin par byed pa ni mthun par smin par byed pa'o// anurūpā pācanā anupācanā sū.vyā.150kha/33; pratirūpaḥ — tshig 'bru 'byor ba rnams dang 'brel ba rnams dang rjes su mthun pa rnams dang rjes su 'phrod pa rnams dang thabs dang ldan pa rnams dang 'tsham pa rnams dang mthun pa rnams dang 'grus skyong gi yan lag gi tshogs rnams kyis chos ston to// dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ sahitairānulomikairānucchavikairaupayikaiḥ pratirūpaiḥ pradakṣiṇaiḥ nipakasyāṅgasambhāraiḥ bo.bhū.78kha/101; pradakṣiṇaḥ — nges par 'byung ba ni 'tsham pa ste/ mya ngan las 'das pa'i ched kyi phyir ro// nairyāṇyātpradakṣiṇairnirvāṇādhikāratayā sū.vyā.182ka/78; ucitaḥ — rang las 'tsham pa'i spyod pa la/ /'jig rten dbang phyug cis ma yin// svakarmocitaceṣṭasya na lokasya kimīśatā pra.a.42kha/48; yuktaḥ — ci yang mi rigs pa ste/ mi 'tsham pa blang bar bya ba dang dor bar bya ba med pa ste kimapyaślīlamayuktamaheyopādeyam pra.vṛ.311kha/59; tulyaḥ — sus nor bu'i lham zung du bgos na 'tsham par 'gyur ba dang yasya maṇipādukāyugaṃ prāvṛtaṃ tulyaṃ bhavati vi.va.198ka/1.71; caturasram — gal te de'i yul bdag yin na/ /de tshe ma lus 'tsham par 'gyur// yadyātmā viṣayastasyāścaturasraṃ tadā'khilam ta.sa.10ka/123; de la gal te bdag ces bya ba'i phyogs yin na de'i tshe thams cad 'tshams te thams cad mdzes so zhes bya ba'i don te tatra yadyātmeti pakṣaḥ, tadā'khilaṃ caturasram, sarvaṃ śobhanamityarthaḥ ta.pa.204ka/123
  • pā.
  1. anurūpam, viśuddhavīryabhedaḥ — de la byang chub sems dpa'i rnam par dag pa'i brtson 'grus gang zhe na/ de ni mdor bsdu na rnam pa bcur rig par bya ste/ 'tsham pa dangbyang chub chen por yongs su bsngo ba ste tatra katamad bodhisattvasya viśuddhaṃ vīryam tatsamāsato daśavidhaṃ veditavyam anurūpam…mahābodhipariṇamitañceti bo. bhū.109kha/141
  2. sahitā, vāgākārabhedaḥ — tshig de ni kun shes par byed pa dang'tsham pa dang yā'sau vāgājñāpanī…sahitā la.vi.141ka/208