'tshe ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'tshe ba
* kri. (varta.; saka.; gtse varta., bhavi., gtses bhūta., vidhau) viheṭhayiṣyati — nga'i phyir rab tu byung ba snod du gyur tam snod du ma gyur kyang rung ba rnams la gang dag 'tshe ba ye mamoddiśya pravrajitān yānabhūtān (pātrabhūtāna bho.pā.)pātrabhūtān vā viheṭhayiṣyanti śi.sa. 44ka/42
  • saṃ.
  1. hiṃsā—lus dang mig sogs gnod pa'i phyir/ /'di la 'tshe bar rnam par brtag// śarīracakṣurādīnāṃ vadhād hiṃsā'sya kalpyate ta.sa.8ka/103; bsad pa dang bcing ba dang brdeg pa dang sdig pa la sogs pa sna tshogs kyis sems can rnams la 'tshe ba ni rnam par 'tshe ba'o// vividhairvadhabandhanatāḍanatarjanādibhiḥ sattvānāṃ hiṃsā vihiṃsā tri.bhā.160kha/68; 'tshe ba ni srog chags gsod pa'o// hiṃsā prāṇivadhaḥ ta. pa.326ka/1120; vihiṃsā — de yid kyi yongs su rtog pa tsam gyis kyang srog chags la 'tshe ba mi byed sa saṅkalpairapi prāṇivihiṃsāṃ na karoti da.bhū.188ka/15; jā.mā.173ka/200; upadravaḥ — gzhan la 'tshe bar mngon par dga' ba drag po'i bdag nyid can rnams kyi ni gzhan la gnod pa byed pa'i raudrātmanāṃ tu paropadravābhiratīnāṃ parāpakaraṇakāriṇām pra.a.68ka/76; chos kyi mchog sdud pa ni theg pa chen po'i chos srung ba ste/ de la zhugs pa rnams la 'tshe ba dag las srung ba'i phyir ro// uttamadharmasaṃgraho mahāyānadharmarakṣā, tatpratipannānāmupadravebhyo rakṣaṇāt sū.vyā.148kha/30; viplavaḥ — 'tshe ba med pa aviplavam a.ka.287ka/106.20; heṭhaḥ — de la 'tshe ba spangs pa nyid kyis ni de'i mi mthun pa'i phyogs rnam par 'tshe ba spangs pa'i phyir bral ba'i 'bras bu bstan te tataḥ heṭhāpahatvena tadvipakṣavihiṃsāprahāṇādvisaṃyogaphalaṃ darśayati sū.vyā.215kha/121; viheṭhanā ma.vyu.5360 (80ka); tarjanā — gshe dang mi snyan 'tshe ba dang/ /ngan du smra ba'i tshig rnams kyang/ /bzod pas de dag dang du blang// uccagghanāṃ tarjanāṃ ca avarṇamayaśāṃsi ca sarvāṃstānmarṣayiṣyāmaḥ śi.sa.31kha/29; pīḍanam mi.ko.49kha; apāyaḥ — 'tshe med cing/ /dar ba nirapāyodayaḥ a.ka.44kha/4.98; upāyāsaḥ — 'tshe med pa nirupāyāsāḥ bo.a.39ka/10.28
  2. = gsod pa pravāsanam, vadhaḥ — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam pravāsanam a.ko.194ka/2.8.115; pravāsyate pravāsanam…vasa snehamohacchedāpaharaṇeṣu a.vi.2.8.115; mi.ko.50kha
  • vi. viheṭhakaḥ ma.vyu.2961 (53ka); mi.ko.127ka; upadrotā ma.vyu.2959 (53ka).

{{#arraymap:'tshe ba

|; |@@@ | | }}