'tsho ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'tsho ba
* kri. (avi., aka.) (varta., bhavi.; saka.; 'tshos bhūta., vidhau) jīvati — gzhan mi bsten pa'i ri dwags rnams/…/nags rnams su ni bde bar 'tsho// sukhaṃ jīvanti hariṇā vaneṣvaparasevinaḥ kā.ā.333kha/2. 338; bu mo khyod kyi bdag/ /de ni 'tsho ayaṃ jīvati te putri patiḥ a.ka.313ka/108.184; yāpayati — sdig dag gis ni tshegs chen 'tsho// yāpayanti sukṛcchreṇa pāpaiḥ bo.a.37ka/9.156; bdag ji srid gson zhing 'dug la sdod cing 'tsho ba yāvadayamātmā jīvati, tiṣṭhati, dhriyate, yāpayati abhi.sphu.102kha/784; dhriyate — 'jig rten gyi khams thams cad na de bzhin gshegs paji snyed bzhugs te 'tsho zhing gzhes pa yāvantaḥ sarvalokadhātuṣu tathāgatāḥ…tiṣṭhanti dhriyante yāpayanti śi.sa.95ka/94
  • saṃ.
  1. jīvaḥ i. = gson pa asudhāraṇam — ji srid 'tsho bar gus pa yis/ /dge 'dun mgron du gnyer bar byas// bhaktyā saṅghasya vidadhe yāvajjīvaṃ nimantraṇam a.ka.326ka/41.23; deng slan chad ji srid 'tsho'i bar du adyāgreṇa yāvajjīvam vi.va.152ka/1.40; jīvo'sudhāraṇam a.ko.194ka/2.8.119; jīvatyaneneti jīvaḥ jīva prāṇadhāraṇe a.vi.2.8.119; jīvanam—gzi brjid 'tsho ba spangs pa yi/ /skyes bu'i srog gis ci zhig don// ko hyarthaḥ puruṣaprāṇaistejojīvanavarjitaiḥ a.ka.304kha/39.87; jīvitam — chos gos dang bsod snyoms la sogs pa'i 'tsho ba'i yo byad rnams tshegs chung ngus rnyed pa'i phyir ro// cīvarapiṇḍapātādīnāṃ jīvitapariṣkārāṇāmakṛcchreṇa lābhāt sū.vyā.187ka/84; de'i tshe 'tsho ba dag ni dus kyi lo ste tadā jīvitaṃ kālavarṣam vi.pra. 246kha/2.61 ii. = srog prāṇaḥ — de thos 'phral la rgyal po ni/ /'tsho ba thob pa bzhin du langs// śrutvaitatsahasā rājā labdhajīva ivotthitaḥ a.ka.148ka/68.82; jīvitam — de yis smras pa thog mar ni/ /mda' yis bdag gi 'tsho ba phrogs// sā'vadanmama bāṇena prathamaṃ hara jīvitam a.ka.246kha/28.66; yan lag gi dam pa mgo gang la mchis pa de la 'tsho ba mchis so// yasyottamāṅgaṃ tasya jīvitam śi.sa.156kha/150 iii. = srog chags prāṇī — 'gro ba drug gi 'khor ba 'dir 'tsho ba ste srog kun gzhi'i rnam par shes pa'i chos can bcings te 'khor ro// iha ṣaḍgatisaṃsāre jīvaḥ prāṇālayavijñānadharmī baddho bhramati vi.pra.271kha/2.95
  2. = 'tsho thabs ājīvaḥ, vṛttiḥ — 'tsho ba nyams pas yongs su zin pa parigṛhīto bhavatyājīvavipattyā śrā.bhū.19ka/45; tshul khrims dang lta ba dang cho ga dang 'tsho ba nyams pas gleng ba la sogs pa de dag thams cad byed pa na gzhi dang bcas pas 'chags so// śīladṛṣṭyācārājīvavipattyā sarvasyāsya codanādeḥ kriyāyāṃ rūḍhiḥ samūlakam vi.sū.88kha/106; jīvikā — de dag khyim na gnas na mnyam pa dang mi mnyam pas 'tsho bar mi byed te'gāramadhyāvasanto na samaviṣameṇa jīvikāṃ kalpayanti a.sā.294ka/166; bcom ldan bdag cag 'tsho ba 'di/ /smad par 'os pa las kyis sprul// bhagavan jīvikā'smākaṃ nindyeyaṃ karmanirmitā a.ka.54kha/6.9; ājīvo jīvikā vārtā vṛttirvartanajīvane a. ko.194ka/2.9.1; ājīvatyaneneti ājīvaḥ, jīvikā ca a.vi.2.9.1; prājīvikā — 'tsho ba 'dod pa rnams la ni 'tsho ba byin no// prā (ā?)jīvikaṃ (kāṃ?) prā (ā?)jīvikārthibhyaḥ la.vi.33ka/45; vṛttiḥ — nor nyams bdag ni 'tsho ba yod/ /spyod tshul nyams na 'gro ba gang// vittabhraṃśe'sti me vṛttirvṛttabhraṃśe tu kā gatiḥ a.ka.5kha/50.46; des na bdag cag 'tsho ba ni/ /nyams byar mi 'os tasmānna vṛttilopo naḥ kartumarhasi a.ka.54kha/6.11; jīvitam — 'tsho ba'i don du rang yul dang/ / gces pa'i bu yang gtong bar byed// tyajyante jīvitasyārthe nijadeśapriyātmajāḥ a. ka.102kha/64.180
  3. yāpanā — gal te nga yi las byed na/ /'di la 'tsho ba tsam byin nas// dattvā'smai yāpanāmātramasmatkarma karoti cet bo.a.29kha/8.153; yātrā — 'di ltar yongs su rmya bar gyur pa'i lus/ /'tsho ba tsam yang dka' na ji ltar brtas// evaṃ parikṣīṇatanoḥ kathaṃ syādyātrā'pi tāvatkuta eva puṣṭiḥ jā.mā.142kha/165; 'tsho bar byed pa lhag pa kham cig yan chad len pa atiriktasya cālopād yātrākāriṇo grahaṇam vi.sū.79kha/96; bhaktam — bas mtha'i gnas mal gyis 'tsho ba prāntaśayanāsanabhaktāḥ a.śa.53ka/45; piṇḍaḥ — de nas nam zhig mi bzad pa'i/ /mu ge skye bo zad byed pa/ /bslang bya slong byed mtshungs pa nyid/ /slong ba'i 'tsho ba chad pa byung// tataḥ kadācidakṣīṇadurbhikṣakṣayite jane yācyayācakatulyatve piṇḍacchedo'rthināmabhūt a.ka.324kha/41.5; bhikṣā — 'tsho ba brtan po dhruvabhikṣām vi.va.243kha/2.144; āhāraḥ — nags tshal nas byung bas 'tsho ba'i phyir za zhing gnas so// abhyavahṛtena tena vanyenāhāreṇa vartayāmāsa jā.mā.31kha/37; dhāraṇam — bu 'tsho ba la'o// santānadhāraṇe vi.sū.53ka/67
  4. = gso ba nirghātanam — rigs kyi bu khyod kyis bdag la ni nad par 'du shes bskyed par bya'o//…nan tan nyams su blang ba la ni nad 'tsho ba'i 'du shes bskyed par bya'o// ātmani ca te kulaputra āturasaṃjñotpādayitavyā… pratipattiṣu vyādhinirghātanasaṃjñā bo.pa.107kha/77
  • nā.
  1. jīvaḥ, buddhaḥ — lag bzang dang'tsho ba dangshAkya thub pa dang/ gzhan yang sangs rgyas bcom ldan 'das mang po dag gis subāhuḥ… jīvaḥ… śākyamuniśceti etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5
  2. vartanakaḥ (o m ?), nagaram — yul ma ga d+ha 'di nyid kyi ljongs dag pa zhes bya ba'i grong khyer 'tsho ba zhes bya ba na dge bsnyen ma bzang mo'i mchog ces bya ba 'dug gis iyamihaiva magadhaviṣaye kevalake janapade vartanake nagare bhadrottamā nāmopāsikā prativasati ga.vyū.276ka/354
  • kṛ.
  1. jīvan — byis pa 'tsho zhing me las grol/ /rab tu mdzes pa mthong gyur nas// jīvantaṃ jvalanānmuktaṃ ruciraṃ vīkṣya dārakam a.ka.89ka/9.32; jīvantī — de ni 'tsho na bdag po dang/ /slar yang phrad pa nyid du 'gyur// bhaviṣyati tayā patyurjīvantyā saṅgamaḥ punaḥ a.ka.103kha/64.188; vartayamānaḥ — mi deshing tin du ka'i 'bras bu des de 'tsho zhing re zhig de na 'dug 'dug pa las sa puruṣaḥ…tindukaphalairvartayamānaḥ katiciddināni tatrāvasat jā.mā. 141ka/163
  2. upajīvyaḥ — de stobs dang mngon par shes pa dang dbang rnams rtogs par khong du chud pas sa lta bur sems can thams cad kyi 'tsho bar 'gyur ro// balābhijñāvaśitāgatiṃgataḥ sarvasattvopajīvyo bhavati pṛthivīvat la.a.105kha/51
  1. jīvakaḥ — des ni shes rab kyis 'tsho ba rnams kyi nang na bla na med par 'tsho ba dang tena hyanuttaraḥ prajñājīvakānāṃ jīvati sū.vyā.202kha/104; rakṣitaḥ — 'phags pa dge 'dun 'tsho āryasaṅgharakṣitaḥ vi.va.101kha/2.87
  2. = nad bral ba vārttaḥ, nirāmayaḥ mi.ko.62kha

{{#arraymap:'tsho ba

|; |@@@ | | }}