bA rA na sI

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bA rA na sI
= bA rA Na sI/
nā. vārāṇasī, nagaram — de nas bcom ldan 'das kyis de'i phyi de nyin gyi snga dro sham thabs dang chos gos gsol te lhung bzed bsnams nas bA rA Na sI phyogs kyi ka shi rnams kyi grong rdal ga la ba der rgyu zhing gshegs te atha bhagavāṃstasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ a.śa.24kha/21; bcom ldan 'das yul bA rA Na sI na drang srong lhung ba ri dwags kyi gnas na bzhugs so// bhagavān vārāṇasyāṃ viharati sma ṛṣipatane mṛgadāve abhi.sphu.209kha/983; lam rgyas spro ba sgrub byed kyis/ /rab mchog mkhas pa dga' ba'i sa/ /bA rA Na sI zhes pa'i grong/ /mtho ris sde yis 'tshams gyur yod// asti vistīrṇamārgasya svargavargāvadhirvidheḥ purī vārāṇasī nāma kauśalotkarṣaharṣabhūḥ a.ka.56ka/6.31; mi sbyin gyis ni 'phral la de'i/ /lus kyi legs par bya ba byas/ /ka t+yA ya na zhes thob nas/ /grub slad wa ra Na sIr song/ śarīrasatkriyāṃ tasya kṛtvā sapadi nāradaḥ yayau vārāṇasīṃ siddhyai lebhe kātyāyanābhidhām a.ka.212ka/24.50.

{{#arraymap:bA rA na sI

|; |@@@ | | }}