ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ba
# vyañjanapañcadaśavarṇaḥ asyoccāraṇasthānam — 'di'i nga ro 'don tshul la skye gnas mchu dang/ byed pa mchu/ nang gi rtsol ba mchu gnyis phrad pa dang/ phyi'i rtsol ba srog chung sgra ldan bo.ko.1800
  1. ba (devanāgarīvarṇaḥ) — ba zhes brjod pa dang bcings pa las rnam par thar pa'i sgra byung ngo// bakāre bandhamokṣaśabdaḥ (niścarati sma) la.vi.67kha/89; va (wa) ityasya sthāne'pi — ba rA ha ka rna varāhakarṇā vi.pra.149ka/3.96; ba sha ka vāsakaḥ vi.sū.75kha/93
  2. = ba lang gauḥ — mkhas pas yang dag rab sbyar ba'i/ /ngag ni 'dod 'jo'i ba ru bshad// gaurgauḥ kāmadudhā samyak prayuktā smaryate budhaiḥ kā.ā.318kha/1.6; dhenuḥ — yang yang 'o ma 'thungs pa yis/ /ba rnams 'o ma de gnyis kyis/ /blangs nas dhenūnāṃ pītadugdhānāṃ dugdhaṃ tābhyāṃ punaḥ punaḥ gṛhītvā a.ka.225ka/25.7; surabhiḥ — ba'i mar gyi dri'i snying po can gyi du ba drag tu 'phyur la surabhihavirgandhagarbhitoddāmadhūmanirgamam nā.nā.227ka/17; saurabheyī — māheyī saurabheyī gaurusrā mātā ca śṛṅgiṇī arjunaghnyā rohiṇī syāt a.ko.199ka/2.9.66; surabherapatyaṃ saurabheyī a.vi.2.9.66.

{{#arraymap:ba

|; |@@@ | | }}