ba lang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ba lang
# gauḥ, paśujātiviśeṣaḥ — dper na 'gro bas ba lang zhes bya ba la/ ba lang gi sgras 'gro ba'i bya ba bshad pa yin mod kyi/ 'on kyang 'gro ba'i bya bas nye bar mtshon pa don gcig la 'dus pa'i ba lang nyid sgra 'jug pa'i rgyu mtshan nyid du byed la yathā ‘gacchatīti gauḥ’ iti gamanakriyāyāṃ vyutpādito'pi gośabdo gamanakriyopalakṣitamekārthasamavetaṃ gotvaṃ pravṛttinimittīkaroti nyā.ṭī.40ka/39; 'di ni ba lang yin te lkog shal la sogs pa 'dus pa'i bdag nyid yin pa'i phyir ro// gaurayaṃ sāsnādisamudāyātmakatvāt pra.vṛ.263ka/3; lkog shal sogs mthong med par ni/ /ba glang shes pa mthong ba med// na hi gopratyayo dṛṣṭaḥ sāsnādīnāmadarśane pra.vā.127ka/2.225 ii. puṃgoḥ — de'i nye bar bstan pa ni ba lang can gyi mchod sbyin las tasyopadeśo gosavādau ta.pa.213ka/896; ba lang gi shing rta zhes bya ba lta bu'o// gorathavat abhi.bhā.44kha/97; dper na be'u med pa'i bzhon ma 'on cig ces bya bas be'u bkag pas ba lang bzhon ma rtogs pa lta bu yin pas ‘avatsā dhenurānīyatām’ iti yathā vatsapratiṣedhena godhenoriti ta.pa.2ka/449; bahulāḥ kṛttikā gāvo bahulo'gnau śitau triṣu a.ko.232kha/3.3.199
  1. balīvardaḥ — dper na so ba 'chag pa la ba lang ka ba las ring du 'khor ba gang yin pa de ni mgyogs par 'gro zhing gom pa mang po dag gis skor bar byed la yathā dhānyamardane yo balīvardaḥ stambhād dūre bhramati, sa śīghragāmī bahubhiḥ padaiḥ pradakṣiṇāṃ karoti vi.pra.189ka/1, pṛ.99; saurabheyaḥ — ukṣā bhadro balīvarda ṛṣabho vṛṣabho vṛṣaḥ anaḍvān saurabheyo gauḥ a.ko.198kha/2.9.60; surabhergorapatyaṃ saurabheyaḥ a.vi.2.9.60
  2. = ba lang mo strīgoḥ — surabhiḥ — surabhirgavi ca striyām a.ko.227kha/3.
  3. 137; suṣṭhu rabhyata iti surabhiḥ rabha rābhasye a.vi.3.3.137
  4. = glang chen gajaḥ — ba lang gi phrug gu gajapotaḥ ma.vyu.4821 (74kha); kuñjaraḥ ma.vyu.4803 (74ka)
  5. paśuḥ — khyed rnams bong bu spre'u rnga mo'i bzhin ldan stag gi kha dang ba glang gdong/ /byi la e na phag dang khyi yi bzhin ldan mchog tu lta bar dka' ba'i gdong// yūyaṃ gardabhamarkaṭoṣṭravadanā dvīpyāsyapaśvānanā mārjāraiṇavarāhakukkuramukhā durdarśavaktrāḥ param a.ka.305kha/39.95.

{{#arraymap:ba lang

|; |@@@ | | }}