bag chags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bag chags
* saṃ.
  1. vāsanā — me tog mda' can gzhu yi 'khri shing gzugs bzang lto ba phra ba'i mdzes ma de dag la/ /skye ba gzhan gyi bag chags bzhin du bdag gi yid ni chags las rnam par mi grol lo// sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī no janmāntaravāsanā iva manaḥ saktaṃ vimuñcati me a.ka.106ka/10.71; so so rang gi kun gzhi la rang gi nyon mongs pa'i bag chags dag nas chos la bdag med pa mthong ba'i phyir ting nge 'dzin gyi bde ba la gnas pa thob nas nyan thos rnams kyang rgyal ba'i sku'i sku nyid rab tu 'thob par 'gyur ro// pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate la.a.80kha/28; med pa'i tha snyad ni bag chags kyi dbang gis 'ga' kho nar 'gyur gyi/ gzhan du ma yin no zhes bya ba ni rnam par dbye ba'o// abhāvavyavahārastu vāsanānurodhāt kvacideva bhavati nānyatreti vibhāgaḥ pra.a.5kha/7; vāsaḥ — de bzhin skye la rang byung nyid/ /ma rig bag chags sa yis bsgribs// svayaṃbhūtvaṃ tathā'vidyāvāsabhūmyāvṛtā janāḥ ra.vi.110ka/69; adhivāsaḥ — rab rgyas me tog mtshungs pas til rnams dag la bsgo ba bzhin/ /srog chags rnams la rang gi bag chags bzhag nas 'gro bar 'gyur// gacchanti jantuṣu lasatkusumopamāni līnaṃ tileṣviva nidhāya nijādhivāsam a.ka.141ka/68. 1; vāsanam — des ni bag chags rtogs dang zhi ba dang rab tu rtogs pas rnam par grol bar byed/ thos pas ni sems la bag chags kyi sgo nas so// vāsanabodhanaśamanaprativedhaistadvimocayati śrutena cittavāsanataḥ sū. vyā.164kha/55
  2. = bag chags nyid vāsanatā — rigs pa dang gzhung gis brtags pa'i sa la gnas shing rang gi lta ba nyes pa'i bag chags kyis ston yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti la.a.71ka/19;

{{#arraymap:bag chags

|; |@@@ | | }}