bag ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bag ma
vivāhaḥ — de nas bag ma'i dga' ston chen po la/ /cho ga bzhin zhugs grub bdag bu mo yi/ /lag bzung reg pa gsar pa'i bdud rtsi yis/ /rig 'dzin rgyal po'i bu ni dga' bar gyur// tataḥ pravṛtte vidhivadvivāhamahotsave siddhanṛpātmajāyāḥ pāṇigrahasparśanavāmṛtena nananda vidyādhararājasūnuḥ a.ka.303kha/108.107; mi dbang bu mo lag par lag bkod cing/ /bag ma'i bsreg rdzas me la rnam par bkod// narendrakanyākarasaktapāṇirvivāhahavyāvahitaṃ hutāśam a.ka.124kha/65.71; udvāhaḥ — bag ma'i cho gas rab tu sbyar byas pa/ /mchod yon bsten pa de dag rgyal po'i khyams/ /glu dang gar ldan mtho ris ltar mdzes pa/ /rin chen stan bkod dga' ston 'os par song// nirvartitodvāhavidhiprabandhau tau gītanṛtyocitanākakāntam vinyastaratnāsanamarghyabhājau rājāṅgaṇaṃ jagmaturutsavārham a.ka.303kha/108.109; pariṇayaḥ — de nas grub pa'i bdag po ni/ /phun tshogs mang ba'i khyim dag tu/ /bu mo bag ma'i dga' ston dag/ /rtsom pa'i chas ni rab tu bstar// tataḥ siddhādhināthasya bhavane bhūrisampadaḥ sutāpariṇayārambhasambhāraḥ samavartata a.ka.302kha/108.98; varaṇam—de nyid kho na'i nyi ma la/ /yun ring bsams pas don gnyer ba/ /nu ma'i khur gyis gzir ba de'i/ /bag mar slong pa'i skyes pa 'ongs// tasminneva dine tasyāściracintābhirarthitaḥ varaḥ stanabharārtāyā varaṇārthī samāyayau a.ka.323kha/40.193.

{{#arraymap:bag ma

|; |@@@ | | }}