bag tsha ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bag tsha ba
* saṃ.
  1. = 'jigs pa santrāsaḥ — de mthong nasbag tsha ba skye bar 'gyur ro// tacca dṛṣṭvā…jāyate santrāsaḥ ga.vyū.26kha/123; pratibhayaḥ — bag tsha ba dang 'jigs pa dang bcas par grags pa sapratibhayabhairavasammatam ma.vyu.9254 (127kha); bhīḥ — darastrāso bhītirbhīḥ sādhvasaṃ bhayam a.ko.144ka/1.8.21; bibhetyasyā iti bhītiḥ, bhīśca, bhayaṃ ca ñibhī bhaye a.vi.1.8.21
  2. viṣādaḥ — nags tshal gyi dgo ba mo gcan gzan ma rungs pas gtses pa bzhin du 'jigs shing bag tsha bas ngo 'dzum ni 'gyur vyālamṛgābhidruteva vanamṛgī bhayaviṣādaviklavamukhī jā.mā.112kha/130
  3. śāradyam — gcan gzan gyi gnod pa'i 'jigs pa las kyang sems can rnams srung ngo'khor du bag tsha ba'i 'jigs pa dang kṣudramṛgabhayādapi sattvān rakṣati…pariṣacchāradyabhayādapi bo.bhū.79ka/101;

{{#arraymap:bag tsha ba

|; |@@@ | | }}