bang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bang ba
# = bang mdzon kośaḥ—khyim dang bang ba dang mdzod thams cad du nor dang 'bru dang dbyig dang gser dang rin po che sna tshogs kyi char mngon par bab par gyur to// gṛhe sarvakośakoṣṭhāgāreṣu dhanadhānyahiraṇyasuvarṇavividharatnavarṣāṇyabhipravarṣitāni ga.vyū.319kha/40; koṣaḥ — zhes brjod de yis rang gi ni/ /mdzod dang bang ba la sogs kun/ /rtag tu 'jig rten thams cad kyis/ /longs spyod nye bar spyad byar byas// ityuktvā sarvalokasya saṃcintya koṣṭhakoṣayoḥ sa nināya nijaṃ sarvaṃ sadā bhogyopabhogyatām a.ka.333kha/42.15; koṣṭhāgāram — mdzod dang bang ba thams cad kyang phye ste sarvakośakoṣṭhāgārāṇi vivṛtāni ga.vyū.168kha/251
  1. = sgrom mañjūṣā, peṭakaḥ — piṭakaḥ peṭakaḥ peṭā mañjūṣā a.ko.204ka/2.10.29; mañju manojñaṃ yathā bhavati tathā śatrādyairatroṣyata iti mañjūṣā ūṣa rujāyām a.vi.2.10.29;

{{#arraymap:bang ba

|; |@@@ | | }}